SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ रत्न० चरित्रं नकोऽपि तेऽमि - युदरेष व्यसृजन्निजौरसीं ॥ २१ ॥ रत्नशेखरनृपोऽपि द्वीपांताद्यदसांनिध्येनोपरि त्वा स्वपुरं गत्वा महर्ष्या प्रविश्य तां पट्टदेवीं कृत्वा न्यायेन राज्यं चक्रे मंत्र्यपि य सुतया सह सुखं बुजे. राजा राशी च जातजातिस्मरौ पूर्वभवान्यस्तं पर्वदिनं पालयतः अन्यदा पर्वतिथिपारणे कृतज्ञोजनो नृपः पल्यंके दाणं विश्रम्य यावदुस्थितस्तावद्देव्यपि वेणुवीणातालं - तकर्पूरकस्तुरिचंदनादिपात्रकलित दस्ता निर्युता तत्रागता, नडासने च न्यषीदत्. अथ यावडाजा राझी चान्योन्यं काव्यकथादिकं च वक्तः, यतः - गीतकाव्यविनोदेन । कालो गति धीमतां ॥ व्यसनेन हि मूर्खाणां । निया कलहेन वा ॥ २८ ॥ तावद् हौ शुक्रीशुकौ व्योम्नान्येत्य तयोः करे स्थितौ, ताज्यां विस्मिताभ्यां पदस्पर्शनपूर्वकं तावुक्तौ कुतो युवां ? शुकोऽवदत्-यत्र रामश्चिरं तस्थौ । यत्र पंचापि पांडवाः ।। क्रीमति यत्र राजान - स्ततोऽस्माकमिहागमः ॥ ५ ॥ राज्ञा वनादितिज्ञातं, चिंतितं चायं शुकश्चतुरो दृश्यते, तं कांचिमश्यां पृछामीति विचिंत्य सोऽपृवत्, यथा'न रजनी न दिवा न दिवाकरः' तदा शुकः प्राह - तव नरेंद्र रणांगण संचर - तरलतुंगतुरंग खु || खिं प्रतियति विभाव्यते । न रजनी न दिवा न दिवाकरः || ३० ॥ य राज्ञी Scanned by CamScanner
SR No.034075
Book TitleRatnashekhar Charitram
Original Sutra AuthorN/A
AuthorDayavardhan Gani
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages51
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy