SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ Scanned by CamScanner रत्न० | णाचातुर्मासिकत्रिकं वर्षमध्ये चतुःपऊदिनं तथाष्टाह्निकाश्रुततिथिषु द्वितीयापंचम्येकादश्याराधनं शुन लपक्षे शेषं व्यक्तं, तथा-अठमी चनद्दसी पुन्निमा य । तहमावासा य व पत्वं ।। मासंमि पव | उकं । तिन्नि य पवाई पख्खंमि ।। ७ ।। पवेसु एसु विहिणा । जिणिंददिठेसु जो कुण धम्मं । सो | पावर परमपयं । लदिऊण पाहाणसुकाई॥७॥ पायं एएसु नरो । जावंमि सुहासुहमि वस॒तो। परभवयानं बंध। नियपरिणामेण सारित्यं ।। ए॥ जिणपूधासीलरयो । धम्मप्नाणीति दंडविरयो अ॥ तह सामाश्यपोसह-पच्चरकाणे स नज्जुत्तो ॥ १० ॥ एएसुं दिवसेसुं । जीवो नवचि ण नस्थि संदेहो ॥ वेमाणियदेवाणं । नत्तममाणुयाण वा रिहिं ॥ ११ ॥ पवतिहीअवियारे । दिलंतो रयणसेहरनिवस्स ।। सवासिं पुनाणं । नत्तरहेनं भण नाहो ॥१॥ अस्य कथा चिरंतनग्रंथस्य दुरवगमत्वाञ्चंपूकथाबंधेनैव प्रपंच्यते, तथाहि-अस्ति जंबूहीपे भरतक्षेत्रे समग्रनगरगुणप्रवरं रत्नपुरं नाम नगरं, यत्पौरप्रकृतापार-पुण्यवारिनिधेखि ॥ दिवि तारा विराजते । मिमीरपटलोपमाः ॥ १३ ।। राजतेस्म नृपरत्नशेखर-स्तत्र मित्रितनवप्रचाकरः । मंडलायमवलोक्य संमरे । यस्य शत्रुतिमिरैः पलायितं ॥ १४ ।। तस्य द्वितीयं हृदयमिव, तृतीयं नेत्रमिव मतिसागगे नाम
SR No.034075
Book TitleRatnashekhar Charitram
Original Sutra AuthorN/A
AuthorDayavardhan Gani
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages51
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy