SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Scanned by CamScanner रत्न० रस्थान जनान, नृपं च चितां प्रदक्षिणयंतं. अवांतरे जनैरूचे एका योगिनी ममेनि. यावत्सा पृ. । कमि च्यते तावत्कालं नृपो धार्यः, तावत्सापि समीपं समागताशिपं ददाना जनैनत्वोचे हे स्वामिनि स | तमासावधिः पूर्णः. नृपामात्यः समेष्यति न वा ? तावता नृपोऽवदयूयं मुग्धाः, स तु वह्निकुंडे पतित्वा मृतोऽस्ति, स पुनः कुन एष्यति ? यतः-सो वह्निकुंडमझे । पडियो नाऊण कऊविसमत्तं ।। यबररसेण रसियो । कहमायस्स महाजागो ॥ १ ॥ परं हे योगिनि ! वद ? दृष्टा श्रुता वा स्त्रवती नाम्ना कापि ? योगिनी स्मारयित्वाह हुँ अस्ति सिंहलद्वीपे राजसुता स्त्रवती, तस्याश्चंडविवे मृ गं पश्यंत्या जातिरस्मर्यत, पूर्वनवे सा मृग्यासीत, मृगजीवं विना च वरं न वांगति. नृपस्तत् श्रुत्वा जाति स्मृत्वा हाता प्रिय दूरे स्थितासि, किं कुर्वेऽहं ? नड्डुीय वांनिं याति । वरमेते विहंगमाः॥ न पुनः पदहीनत्वा-पंगुप्रायः कुमानुषः ॥२॥ म कयमपि न रतिं लगते. यतः-रोगाणं प. डियासे । दिछो सबस्यविविहजोगेहिं ।। नेह रोगस्स हो । संजोगेण च पमियारो ॥ ३॥ विलापं च करोति, यथा-हा पावदेव निग्घण | महमंती सबबुद्रिगुणनिलयो || कम्हा तुमए हरियो । मह रऊसिरी थाहारो ।। ४ ।। जम्हा असङकङ । सिनश् णो मंतिणं विणा रऊ । र
SR No.034075
Book TitleRatnashekhar Charitram
Original Sutra AuthorN/A
AuthorDayavardhan Gani
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages51
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy