SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Scanned by CamScanner १० रत्न० | वारं । शय्या च नः परिजनो निजदेदमात्रं ॥ वस्त्रं विशीर्णपटखममयी च कंथा । हा हा तथापि नही विषया न परित्यजति ।। 99 ॥ तथा-उपरिचश्या श्मे कामा। नो सुजहा अधीरपुरिसेहिं ॥ यह संति सुवया साहू । जे तरंति श्रतरं वणिया वा ॥ ७॥ ॥ इति विरक्ता सा योगिन्य नृत, रूपचंडे निषिध्यति सावोचत-प्रत्यक्षेऽपि कृते पापे । मुछे नैवावबुध्यते ॥ स्कंधारोपितदुवृत्तो । नापितः पूरणो यथा ॥ ७॥ तथाहि-वापि ग्रामे पूरणो नापितः, स मम भार्या दुश्चारिणीति शंकितो ग्रामांतरबलेन प्रबन्नो दिने स्थित्वा सायं स्वपत्न्यां नीराद्यर्थ गतायां स्ववेश्मागत्य खवाघोऽस्थात्, तद्भार्यापि तस्मिन दिने हर्षिता नृत्. पुंश्चली मिलति येन येन तं । तं ब्रवीति मृमंदमानता ॥ भाजनुन विदितो नरः पर-स्त्वन्निमित्तमिदमत्र साहसं ।। ७० ॥ इति रीत्या केनापि नरेण सह घटित्वागत्य खट्वायां सुप्ता, तावदन्यनरोऽप्येत्य तटपे निविष्टः, तमावर्जितुमुत्तिष्टंत्या इतस्ततश्चलायास्तस्या हस्तोऽधःस्थितस्वपतिकाये लमः, सा शंकिता नूनं मत्पतिरेवेति. ततः सा परनरं पाह हा जड़ मां सती मा स्पृश ? सोऽवदत्तत्किमाहूतोऽहं ? सावदत् शृणु ? अद्य रात्रौ मत्कुलदेव्यागः सोचे वत्से त्वत्पतिर्मरिष्यति, नीताहं जगौ कोऽप्युपायोऽस्ति येन स जीवति ? देव्याहास्ति किंतु
SR No.034075
Book TitleRatnashekhar Charitram
Original Sutra AuthorN/A
AuthorDayavardhan Gani
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages51
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy