SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ Scanned by CamScanner सद्रिय ॥ %3D %3D मनोहरं ॥ वीक्षतेत्म महामूल्यं । स हारं निधिमध्यगं ॥ ४०॥ तं गृहीत्वा तथान्यत्र । स्थाने संगोप्य चरित्रम् यत्नतः ॥ सुंदगे वलितः पश्चा-धनप्राप्तिप्रहहत ॥ ४१ ॥ क्षणं सुप्त्वा समुत्थाय । तनयोऽपि धनाशया ॥ तमुद्दिश्याचलन्मागें । मिलतिस्मांतरा पिता ||४२॥ तस्य शंकामकुर्वाणः । सोऽगाद्वतटले द्रुतं ॥2 उन्मूलितं प्रपुन्नाटं | दृष्ट्वा दूनो व्यचिंतयत् ॥ ४३ ॥ पित्राग्राहि धनं नून-मिति निश्रित्य चेतसा ॥ उपेत्य पितरं सोऽथा-पृच्छल्लोभाभिभूतहृत् ॥ ४४ ॥ मूलादुन्मूलितः केन । प्रपुनाटः पुरातनः ॥ मनो-* रथो दरिद्रस्य । विधिनेव विचिंतितः ।। १५ ।। सुंदरोऽप्यवदजाने । नाहं वृत्तांतमस्य भोः । तत् श्रुत्वा कुपितः पुत्रो । जघान पितरं क्रुधा ॥ ४६॥ यतः-रतिधा ? दोहंधा २ | जच्चंधा ३ माय ४ माण ५ कोवंधा ६ ॥ कामंधा ७ लोहंधा ८ । इमे कमेणं विसेसंधा ॥ ४७ ॥ कोहो पोई पणासेड़ । माणो | विणयनासणो । माया मित्ताणि नासेइ । लोहो सबविणासणो ।। ४८ ॥ रूपं जरा सर्वमुखानि तृष्णा। याचा महत्त्वं गुणमात्मशंसा ॥ खलेषु सेवा पुरुषाभिमानं । चिंता वलं हंति दयां च लक्ष्मोः ॥ ४९ ।। ततो मृत्वा पिता जातो । गाधरो हाररक्षकः ।। सुतो लेभेन तत्स्थानं । परितः प्रविलोकयन् ॥ ५० ॥ *Hasoke OE-E-APRDER-[@]-RAPA TI
SR No.034069
Book TitleSurpriyamuni Katha
Original Sutra AuthorN/A
AuthorJain Bhaskaroday Mudranalay
PublisherJain Bhaskaroday Mudranalay
Publication Year1937
Total Pages13
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy