SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ धर्मोपदेश 119 11 DE-20 बहुजीवाकुला भवति, पांथानामप्येष क्लेशकारकः, एवंविधः सकलावगुणसंपूर्णोऽसाव प्रेक्षणीय एव इति श्रुत्वा सोऽपि रुष्टः ततः क्रुद्धेनेकेन सा छिन्नघाणा कृता, द्वितीयेन तस्याः कर्णौ छिन्नौ, तृतीयेन च महाकायो रौद्ररूपः सर्पस्तस्याः कंठे क्षिप्तः एवं दुर्दशां प्राप्ता सा रुदंती गृहे समागता, सर्वनगरजनैश्चोपहसिता, भर्त्रापि च त्यक्ता एवं कटुवाक्प्रसादतः सातीव दुःखिनी जाता. एवं श्वश्रूधूदृष्टांतं निशम्य हितार्थिभिर्जनैर्मधुरवचनानि वक्तव्यानि ॥ इति रसनोपरि कथा समाप्ता ॥ यद्दूरं यदुराराध्यं । यच्च दूरे व्यवस्थितं ॥ तत्सर्वं तपसा साध्यं । तपो हि दुरतिक्रमं ॥ २ ॥ तथाहि — इहैव भरते कुरुदेशे हस्तिनागपुरं नाम नगरं, तत्राश्वसेनाभिधो राजा, सहदेव्यभिधा च तस्य राज्ञ्यासीत्, अन्यदा तयोश्चतुर्दशस्वप्नसूचितोऽतीव मनोहररूपवान् सनत्कुमारनामा पुत्रोऽभूत् तस्य सनत्कुमारस्य महेंद्रसिंहनामा सूरराजसुतो मित्रं बभूव अथ स सनत्कुमारः क्रमेण सकलकलाकलापकलित आसीत्. अथान्यदा स सनत्कुमारो यौवनारंभे वसंतोत्सवे स्वमित्रेण सह क्रीडार्थ वने गतः तत्र E कर्णिका ॥७॥ Scanned by CamScanner
SR No.034063
Book TitleDharmopadesh Karnika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1939
Total Pages81
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy