SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Scanned by CamScanner धर्मोपदेश: शता मयैवं चिंतितं, यदेष नृपो लघुकूचोंऽपि सकलजनोदरभरोऽस्ति, अहं च दीर्घकूचोंऽपि स्वोदरमपि | कष्टेन भर्तुं शक्तोऽस्मि, एवं स्वं कूच निंदता सता मयैतत्स्पृष्टं. एवंविधानि तस्य वचनानि श्रुत्वा संतुष्टेन राज्ञा स जीवन्मुक्तो वस्त्राभूषणादिभिश्च परिधापितः॥इति प्रस्तावोक्तिविषये यशोभद्रवणिक्ककथा समाप्ता॥ EPHilelya-BaIDDhage ॥ इति धर्मोपदेशकर्णिका समाप्ता ॥ ॥ श्रीरस्तु ॥ ॥ ७८॥
SR No.034063
Book TitleDharmopadesh Karnika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1939
Total Pages81
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy