SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Scanned by CamScanner धर्मोपदेश । नयेषा मत्तवारणकरोरु ॥ एते च नदीवृक्षा । अहं च पादेषु ते पतितः ॥ ४॥ तं दृष्ट्वा दृष्टांतः साप्यूचे-18 सुभगा भवतु नदीयं । चिरं च जीवंतु ते नदीवृक्षाः ॥ सुनातपृच्छकानां । प्रयतिष्यामः प्रियं कर्तुं ॥५॥ तस्या गृहायजानन स । डिभान पप्रच्छ तत्रगान ॥ केयं तेऽभ्यधरिभ्यस्य । स्नुषा सौभाग्यसंदरी॥ सोऽथ दध्यौ कथं मेऽस्याः । संगमः संभविष्यति ॥ ततः प्रवाजिकामेकां । दानादिभिरुपाचरत् ॥ ७ ॥ हि सा तेन प्रेषिता गत्वा । तदुक्तं तत्र तां जगो॥ रुष्टेव चारुणीभूय । तर्जयित्वा तया खरं ॥८॥ प्रक्षालयंत्या 2. भांडानि । मषीलिप्तकरेण सा ॥ हत्वा चपेटया पृष्टे-ऽपद्वारेणापसारिता ॥ ९॥ युग्मं । आख्यद् गत्वाथ - सा तस्य । नामापि सहते न ते ॥ ज्ञातं तेनातिदक्षा सा । विक्रीतासौ वराकिका ॥ १०॥ मषीपंचांगुलीबिंबात । पृष्टेऽपद्वारकर्षणात् ॥ आहूतः कृष्णपंचम्या-मपद्वारेऽहमेतया ॥ ११ ॥ प्राप्तः संकेतकाले स | सुप्तावुपवनेऽथ तौ ॥ भोजने मक्षिकेवागात् । कुतश्चित् श्वसुरस्तदा ॥ १२ ॥ ददर्शायं न मे पुत्रः । कश्चनोपपतिधुवं ॥ आचकर्ष स्नुषापादा-नूपुरं स शनैस्ततः ॥ १३ ॥ ज्ञात्वोचे स तया शीघ्रं । नश्य कुर्याः सहायतां ॥ साथ गत्वा पतिं प्रोचे । धर्म न सुप्यतां बहिः ॥ १४ ॥ अशोकवनिकामध्ये । सुप्तावथ मुह DEHRE-REARRHOEIDIHEARTICEIPosa 0-40das- deODBHABI
SR No.034063
Book TitleDharmopadesh Karnika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1939
Total Pages81
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy