SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Scanned by CamScanner देश संति, ता मया तुभ्यं दत्ताः तदा तेन नटेन भणितं “महिलासंगेण नासए बंभं” तदा पुनर्नृपेण जल्पितं, || कर्णिका च भो नट ! त्वया तु केवलं कायेनैवेष वेषो गृहीतोऽस्ति, न पुनर्वचनमनोभ्यां, तदा पुनः स नृत्यकरोऽवदत् । ॥ ३० ॥ “संकाए सम्मत्तं” अथ पुनर्भूपेन प्रोक्तं, रे नृत्यकर! मया राज्यभांडागारसर्वस्वमपि तुभ्यं दत्तं, अतस्त्वं | गृहाण? तदा नटेनोक्तं भो नरपते! “पवज्जा अत्थगहणेणं" द्रव्यग्रहणे हि चारित्रं न स्यात. अथैवंविधानि 0 तस्य नटस्य वचनानि श्रुत्वा राजा निजमनसि चमत्कृतः संतोषं च प्राप्य तस्य गुणोत्कीर्तनं व्यधात. ततः स नटस्तु तस्मिन्नेव क्षणे संसारस्यानित्यत्वं भावयन् गुणश्रेणिमारूढो घातिकर्मचतुष्टयं क्षपयित्वा केवलज्ञानमासाद्य सुरैर्विनिर्मिते स्वर्णपंकजे समुपविश्य धर्मदेशनां चकार. यथा-आरंभे नत्थि दया । महि लासंगेण नासए बंभं ॥ संकाए सम्मत्तं । पवज्जा अत्थगहणेणं ॥ १ ॥ एवंविधकेवलिनटमुनेरुपदेशेन जि प्रतिबोधं प्राप्तः स चंद्रसेनो राजा कृतांजलिय॑ज्ञपयत् हे भगवन् ! मुहूर्तं यावद्यूयमत्रैव स्थितिं कुरुध्वं ? • यथाहं निजपुत्र राज्यभारं समर्प्य युष्मत्पावे चारित्रं गृह्णामि. केवलिनोक्तं भो राजन् ! धर्मकायें विलंबो || ॥३०॥ न कार्यः. ततः स चंद्रसेनो राजापि द्रुतं निजपुत्रे राज्यभार समारोप्य तस्य चंद्रोद्योतकेवलिनः समीपे | DeudaiprHOULegisluded-ROHI-38 HEREGIFEOHTASHA
SR No.034063
Book TitleDharmopadesh Karnika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1939
Total Pages81
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy