SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Scanned by CamScanner का काणका धर्मोपदेश * धनिकस्य शरणं गतः प्रोक्तं च तेन तस्य, भो मित्र! अथाधुना पाहि पाहि मत्कुटुंवादि ? ततस्तेन बुद्धि- न देन कोटिमूल्यं याचितं. तदा चिंतातुरेण तेन धनश्रेष्टिना तस्मे कोटिमितमपि द्रव्यं दत्तं. तदा तेन | धनिकेनापि तस्मै बुद्धिर्दत्ता, यथा-अथ त्वं स्वसुतं ग्रथिलीकुरु ? ततस्तथैव करणेन स मदनस्तस्मात्संकटान्मुक्तो बभूव. क्रमेण च सुखी जातः ॥ इति बुद्धरुपरि धनश्रेष्टिपुत्रमदनकथा ॥ ॥ २२ ॥ ParalleevESIDDHARTHI । अथ देवद्रव्यभक्षणविपये भ्रातृद्वयकथा यथा-विश्वपुरे क्षेमंकराभिधो राजाभवत्. तस्य युगंधराख्यच पुत्रोऽमृत्. अथैकदा स युगंधरो वनमध्ये गतः. तदा तत्र कस्यापि मुनेः केवलज्ञानोत्पत्तिर्वभृव. तदा तत्रागतैर्देवगणैः क्रियमाणं तत्केवलज्ञानमहोत्सवं दृष्ट्वा जातजातिस्मृतिः स युगंधरकुमारो देवतार्पितमुनिवेषः प्रवत्राज. तदा राजादयश्च तद्वंदनाय तत्रागताः. तावत्तत्र कुष्टव्याधिप्रभृतिरोगातः समस्तदःखपात्रं च कश्चिदेको रोरपुरुषोऽपि समागतः. तदा राजादयो लोकास्तस्य रोरपुरुषस्य पूर्वभववृत्तांतं केवलिने पृच्छतिस्म. तदा स केवली प्राह, कुसुमपुराभिधे नगरे नंदनागदेवाभिधो द्वो श्राद्धौ भ्रातरावभूता. तयोर्नदो LAPOORPHANP ॥ २२॥
SR No.034063
Book TitleDharmopadesh Karnika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1939
Total Pages81
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy