SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ Scanned by CamScanner दशार्ण चरित्रम् A0804080 ॥ ५ ॥ ABDADPSDMed[]E0वान तस्याष्टादशसहस्राः पुत्रा नानाविधालंकारसुन्दरवस्त्रादिविभूषिता उत्तमजातीयशंगारिताश्वसमारूढा देवकुमारा इव जनानां विस्मयं कारयन्तश्चेलुः. तत्पृष्टे चतुरशीतिलक्षा अश्ववारा निजाश्वान्नर्तयंतो विविधायुधानि धारयंतो मूर्तिमंतो वीररसा इव प्रयाणं कुर्वतिस्म. तत्पृष्ठे वायुचंचलविविधरंगवस्त्रपताकापरिवारैर्गगनांगणं चित्रयंत इव, चक्रचित्कारनादैदिग्गणं पूरयन्त एकविंशतिसहस्ररथा गमनं विदधतिस्म. खड्गकोदंडशरकुंताद्यनेकशस्त्रमंडिता एकनवतिकोटिप्रमितपत्तयश्च तत्पृष्टे चेलुः. तत्पृष्टे ध्वजधारिणः षोडशसहस्राः किंकरा गच्छंतिस्म. तत्पृष्टे पंचसहस्रा मेघाडंबरच्छत्रधारिणश्चलंति, तत्पृष्टे एकोनसप्ततिसहस्राः श्रीकरीधारिणो जनाश्चलन्ति, तत्पृष्टे देवांगना इव नानाविधवस्त्राभूषणभूषिताः पंचशतराइयः स्वस्वसुखासनस्थागमनं चक्रुः, सामंतसचिवादयो नृपकुटुम्बिनश्चापि विहिता तशृंगारा भूपतिसाथै चेलुः. किंच नृपाज्ञया तत्र स्थाने स्थाने वारांगना विहिताद्भुतश्रृंगारा नानाविधहावभावोपेतं नृत्यं कुर्वति. पौरनार्यो मिलित्वा दत्तहस्तताला राप्तलीलां कुर्वत्यो मनोहरस्वरेण गीतानि गायन्ति. एवं सकलपरिवारपरिवृतो नृपो याचकेभ्यो रत्नस्वर्णरूप्यदुकूलादिदानं यच्छन् विकीर्णनानाविधसुगंधिपुष्पप्रकरविराजिते ]RDEReनवाद
SR No.034062
Book TitleDasharnabhadra Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1938
Total Pages11
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy