SearchBrowseAboutContactDonate
Page Preview
Page 2
Loading...
Download File
Download File
Page Text
________________ Scanned by CamScanner चरित्रम् १ ॥ दशार्ण ॥ श्रीजिनाय नमः ॥ ॥ अथ श्रीदशार्णभद्रचरित्रं प्रारभ्यते ॥ अभिमानं विमुञ्चति । ये जना ऋद्धिसंभवं ॥ त एव वृण्वते मुक्तिं । दशार्णभद्रभूपवत् ॥ १ ॥ अत्रैव भारते क्षेत्रे दशार्णपुराभिधं पत्तनं वर्तते. तत्र विविधसमृद्धिसंपन्नो दशार्णभद्रनामा राजा राज्यं करोतिस्म. स राजा न्यायमार्गेण राज्यं कुर्वन् निजसंतानवत्प्रजां पालयतिस्म. यतः-पार्थिवानामलंकारः। प्रजानामेव पालनं ॥ किरीटकटकोष्णी- ष्यन्ते केवलं भटाः ॥१॥ स नृपो जैनधर्मेकमानसो नित्यं जिनपूजादिधर्मकार्याणि चकार. यतः-जिनस्य पूजनं हन्ति । प्रातः पापं निशाभवं ॥ आजन्मकृतं मध्याह्ने । सप्तजन्मकृतं निशि ॥ १॥ स्वर्गस्तस्य गृहाङ्गणे सहचरी साम्राज्यलक्ष्मीः शुभा । सोभाग्या1 दिगुणावलिविलसति स्वैरं वपुर्वेश्मनि ॥ संसारः सुतरः शिवं करतलकोडे लुठत्यंजसा । यः श्रद्धाभर भाजनं जिनपतेः पूजां विधत्ते जनः ॥ २॥ यांति दुष्टदुरितानि दूरतः । कुर्वते सपदि संपदः पदं । भूष IDIOB DEH080*न]-200400वाला
SR No.034062
Book TitleDasharnabhadra Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1938
Total Pages11
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy