SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ આવશ્યકનિયુક્તિઆદિ સૂકત - રત્ન - મંજૂષા આવશ્યકનિર્યુક્તિ આદિ સૂક્ત - રત્ન - મંજૂષા -~- श्रीभद्रबाहुस्वामिविरचिता आवश्यकनियुक्तिः ~~ ९०९ संसाराडवीए, मिच्छत्तऽन्नाणमोहिअपहाए । जेहिं कयं देसिअत्तं, ते अरिहंते पणिवयामि ॥१॥ १००२ निव्वाणसाहए जोए, जम्हा साहंति साहुणो । समा य सव्वभूएसु, तम्हा ते भावसाहुणो ॥२॥ १००५ असहाइ सहायत्तं, करंति मे संजमं करितस्स । एएण कारणेणं, नमामिऽहं सव्वसाहूणं ॥३॥ ९२ अत्थं भासइ अरहा, सुत्तं गंथंति गणहरा निउणं । सासणस्स हियट्ठाए, तओ सुत्तं पवत्तइ ॥४॥ १०३ णाणं पयासगं सोहगो, तवो संजमो य गुत्तिकरो । तिण्हं पि समाजोगे, मोक्खो जिणसासणे भणिओ ॥५॥ ९३ सामाइयमाइयं सुयनाणं, जाव बिंदुसाराओ । तस्स वि सारो चरणं, सारो चरणस्स निव्वाणं ॥६॥ संसारसागराओ उब्बुडो, मा पुणो निबुड्डिज्जा । चरणगुणविप्पहीणो, बुड्डइ सुबहुं पि जाणंतो ॥७॥ ११४६ जाणतो वि तरिउं, काइयजोगं न जुंजइ नईए । सो वुज्झइ सोएणं, एवं नाणी चरणहीणो ॥८॥ १२० अणथोवं वणथोवं, अग्गीथोवं कसायथोवं च । ण हु भे वीससियव्वं, थेवं पि हु तं बहु होइ ॥९॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy