SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ભવભાવના સૂક્ત- રત્ન- મંજૂષા ५०४ जसकित्तिकरं नाणं, गुणसयसंपायगं जए नाणं । आणा वि जिणाणेसा, पढमं नाणं तओ चरणं ॥१९॥ ५०५ ते पुज्जा तियलोए, सव्वत्थ वि जाण निम्मलं नाणं । पुज्जाण वि पुज्जयरा, नाणी य चरणजुत्ता य ॥१००॥ ५०८ जरमरणसमं न भयं, न दुहं नरगाइजम्मओ अन्नं । तो जम्ममरणजरमूल-कारणं छिंदसु ममत्तं ॥१०१॥ ५०९ जावइयं किंपि दुहं, सारीरं माणसं च संसारे । पत्तो अणंतखुत्तो, विहवाइममत्तदोसेण ॥१०२॥ ५१३ छिज्जं सोसं मलणं, दाहं निप्पीलणं च लोयंमि । जीवा तिला य पेच्छह, पावंति सिणेहसंबद्धा ॥१०३॥ ५१४ दूरुज्झियमज्जाया, धम्मविरुद्धं च जणविरुद्धं च । किमकज्जं तं जीवा, न कुणंति सिणेहपडिबद्धा ? ॥१०४॥ ५१९ तिव्वा रोगायंका, सहिया जह चक्किणा चउत्थेणं । तह जीव ! ते तुमं पि हु, सहसु सुहं लहसि जमणंतं ॥१०५।। ५२२ मुहकडुयाइं अंतेसुहाई, गुरुभासियाई सीसेहिं । सहियव्वाइं सया वि हु, आयहियं मग्गमाणेहिं ॥१०६॥ ५२३ इय भाविऊण विणयं, कुणंति इह परभवे य सुहजणयं । जेण कएणऽन्नो वि हु, भूसिज्जइ गुणगणो सयलो ॥१०७॥ ५२६ जो पढइ सुत्तओ सुणइ, अत्थओ भावए य अणुसमयं । सो भवनिव्वेयगओ, पडिवज्जइ परमपयमग्गं ॥१०८॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy