SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ૫૪ ભવભાવના સૂક્ત- રત્ન- મંજૂષા ભવભાવના સૂક્ત - રત્ન - મંજૂષા मलधारिहेमचन्द्रसूरिकृता भवभावना णमिऊण णमिरसुरवर-मणिमउडफुरंतकिरणकब्बुरिअं । बहुपुन्नंकुरनियरंकियं, सिरिवीरपयकमलं ॥१॥ सिद्धंतसिंधुसंगय-सुजुत्तिसुत्तीण संगहेऊण । मुत्ताहलमालं पिव, रएमि भवभावणं किल ॥२॥ भवभावणनिस्सेणिं, मोत्तुं च न सिद्धिमंदिरारुहणं । भवदुहनिविण्णाण वि, जायइ जंतूण कइया वि ॥३॥ तम्हा घरपरियणसयणसंगयं, सयलदुक्खसंजणयं । मोत्तुं अट्टज्झाणं, भावेज्ज सया भवसरूवं ॥४॥ सव्वप्पणा अणिच्चो, नरलोओ ताव चिट्ठउ असारो । जीयं देहो लच्छी, सुरलोयंमि वि अणिच्चाई ॥५॥ संझब्भरायसुरचावविब्भमे, घडणविहडणसरूवे । विहवाइवत्थुनिवहे, किं मुज्झसि जीव ! जाणंतो? ॥६॥ २४ बलरूवरिद्धिजोव्वण-पहुत्तणं सुभगया अरोयत्तं । इटेहि य संजोगो, असासयं जीवियव्वं च ॥७॥ २६ रोयजरामच्चुमुहागयाण, बलिचक्किकेसवाणं पि । भुवणे वि नत्थि सरणं, एक्कं जिणसासणं मोत्तुं ॥८॥ दलइ बलं गलइ सुई, पाडइ दसणे निरंभए दिढेि । जररक्खसि बलिण वि, भंजइ पिट्टि पि सुसिलिटुं॥९॥ सयलतिलोयपहूणो, उवायविहिजाणगा अणंतबला । तित्थयरा वि हु कीरंति, कित्तिसेसा कयंतेण ॥१०॥ १८
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy