SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ ૨૯૪ અતિલક્ષણસમુચ્ચય-ઉપદેશરહસ્ય સૂક્ત- રત્ન - મંજૂષા યતિલક્ષણસમુચ્ચય-ઉપદેશરહસ્ય સૂક્ત - રત્ન-મંજૂષા - वाचकयशोविजयकृतः यतिलक्षणसमुच्चयःसिद्धत्थरायपुत्तं, तित्थयरं पणमिऊण भत्तीए । सुत्तोइअणीइए, सम्मं जइलक्खणं वुच्छं ॥१॥ मग्गाणुसारिकिरिया, पन्नवणिज्जत्तमुत्तमा सद्धा । किरिआसु अप्पमाओ, आरंभो सक्कणुट्ठाणे ॥२॥ गरुओ गुणाणुराओ, गुरुआणाराहणं तहा परमं । अक्खयचरणधणाणं, सत्तविहं लक्खणं एवं ॥३॥ मग्गो आगमणीई, अहवा संविग्गबहुजणाइन्नं । उभयाणुसारिणी जा, सा मग्गणुसारिणी किरिया ॥४॥ अन्नह भणियं पि सुए, किंची कालाइकारणाविक्खं । आइन्नमन्नह च्चिय, दीसइ संविग्गगीएहिं ॥५॥ जं सव्वहा न सुत्ते पडिसिद्धं, नेव जीववहहेऊ । तं सव्वं पि पमाणं, चारित्तधणाण भणि च ॥६॥ ११ अवलंबिऊण कज्जं, जं किंचि समायरंति गीयत्था । थोवावराहबहुगुणं, सव्वेसिं तं पमाणं तु ॥७॥ १२ जं पुण पमायरूवं, गुरुलाघवचिंतविरहियं सवहं । सुहसीलसढाइन्नं, चरित्तिणो तं न सेवंति ॥८॥ सारसिओ परिणामो, अहवा उत्तमगुणप्पणप्पवणो । हंदि भुजंगमनलिआ-यामसमाणो मओ मग्गो ॥९॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy