SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ભાવકુલક| સંવિગ્નસાધુયોગ્યનિયમકુલક खवगनिमंतणपुव्वं, वासिअभत्तेण सुद्धभावेण । भुंजंतो वरनाणं, संपत्तो कूरगड्ड वि ॥६०॥ पुव्वभवसूरिविरइअ-नाणासाअणपभावदुम्मेहो । नियनामं झायंतो, मासतुसो केवली जाओ ॥६१॥ जीवस्स सरीराओ, भेअं नाउं समाहिपत्ताणं । उप्पाडिअनाणाणं, खंदगसीसाणं तेसिं नमो ॥६२॥ सिरिचंडरुद्दगुरुणा, ताडिज्जंतो वि दंडधाएण । तक्कालं तस्सीसो, सुहलेसो केवली जाओ ॥६३॥ १२ पन्नरसयतावसाणं, गोअमनामेण दिनदिक्खाणं । उप्पन्नकेवलाणं, सुहभावाणं नमो ताणं ॥६४॥ १८ जं न हु भणिओ बंधो, जीवस्स वहे वि समिइगुत्ताणं । भावो तत्थ पमाणं, न पमाणं कायवावारो ॥६५॥ - सोमसुन्दरसूरिकृतं संविग्नसाधुयोग्यनियमकुलकम् ~~~ १२ अपमज्जियगमणमि, असंडासपमज्जिउं च उवविसणे । पाउंछणयं च विणा, उवविसणे पंचनमुक्कारा ॥६६॥ १३ उग्घाडेण मुहेणं, नो भासे अहव जत्तिया वारा । भासे तत्तियमित्ता, लोगस्स करेमि उस्सग्गं ॥६७॥ १४ असणे तह पडिक्कमणे, वयणं वज्जे विसेसकज्ज विणा । सक्कीयमुवहिं च तहा, पडिलेहंतो न बेमि सया ॥६८॥ सक्कीयमुवहिमाइ, पमज्जिउं निक्खिवेमि गिण्हेमि । जइ न पमज्जेमि तओ, तत्थेव कहेमि नमुक्कारं ॥१९॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy