SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ ૨૬૪ સ્તુતિસંગ્રહ સૂક્ત- રત્ન-મંજૂષા १३२ नमस्तीर्थराजाय तेऽष्टापदाय, नमः स्वर्णरत्नार्हदास्पदाय । नमस्ते नतश्राद्धविद्याधराय, नमस्ते नमस्ते नमस्ते नमस्ते ॥४१॥ १३३ नमस्तीर्थसम्मेतशैलाह्वयाय, नमो विंशतिप्राप्तनिःश्रेयसाय । नमः श्रव्यदिव्यप्रभावाश्रयाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥४२॥ १३४ नमश्चोज्जयन्ताद्रितीर्थोत्तमाय, नमो जातनेमितिकल्याणकाय । नमः शोभितोद्धारसौराष्ट्रकाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥४३॥ १३६ नमस्ते प्रभो ! पार्श्वशकेश्वराय, नमस्ते यशोगौरगोडीधराय । नमस्ते वरक्काणतीर्थेश्वराय, नमस्ते नमस्ते नमस्ते नमस्ते ॥४४॥ १३७ नमस्तेऽन्तरिक्षाय वामाऽङ्गजाय, नमः सुरतस्थाय ते दिग्गजाय । _ नमो नाथ ! जीराउलीमण्डनाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥४५॥ १३९ नमो वर्द्धमानप्रभोः शासनाय, नमश्चतुर्वर्णसङ्घाय नित्यम् । नमो मन्त्रराजाय ते ध्येयपञ्च!, नमस्ते नमस्ते नमस्ते नमस्ते ॥४६॥ १४० नमो जैनसिद्धान्तदुग्धार्णवाय, नमोऽनेकतत्त्वार्थरलाश्रयाय । नमो हृद्यविद्येन्दिरासुन्दराय, नमस्ते नमस्ते नमस्ते नमस्ते ॥४७॥ ~~ रत्नाकरसूरिविरचिता रत्नाकरपञ्चविंशतिका - श्रेयःश्रियां मङ्गलकेलिसद्म !, नरेन्द्रदेवेन्द्रनताङ्घ्रिपद्म !। सर्वज्ञसर्वातिशयप्रधान !, चिरं जय ज्ञानकलानिधान ! ॥४८॥ जगत्त्रयाधार ! कृपावतार !, दुर्वारसंसारविकारवैद्य !। श्रीवीतराग ! त्वयि मुग्धभावाद्, विज्ञप्रभो ! विज्ञपयामि किञ्चित् ॥४९॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy