SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ સ્તુતિસંગ્રહ સૂક્ત- રન - મંજૂષા સ્તુતિસંગ્રહ સૂક્ત - રત્ન - મંજૂષા ~~ पूर्वाचार्यविरचितम् जिननामसहस्रस्तोत्रम् ~~ नमस्ते समस्तेप्सितार्थप्रदाय, नमस्ते महाऽऽर्हन्त्यलक्ष्मीप्रदाय । नमस्ते चिदानन्दतेजोमयाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥१॥ नमस्ते महस्विन् ! नमस्ते यशस्विन् !, नमस्ते वचस्विन् ! नमस्ते तपस्विन् ! । नमस्ते गुणैरद्भुतैरद्भुताय, नमस्ते नमस्ते नमस्ते नमस्ते ॥२॥ नमस्ते सुधासारनेत्राञ्जनाय, नमस्ते सदाऽस्मन्मनोरञ्जनाय । नमस्ते भवभ्रान्तिभीभञ्जनाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥३॥ नमस्तेऽवतीर्णाय विश्वोपकृत्यै, नमस्ते कृतार्थाय सद्धर्मकृत्यैः । नमस्ते प्रकृत्या जगद्वत्सलाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥४॥ १७ नमोऽनुत्तरस्वर्गिभिः पूजिताय, नमस्तन्मनःसंशयछेदकाय । नमोऽनुत्तरज्ञानलक्ष्मीश्वराय, नमस्ते नमस्ते नमस्ते नमस्ते ॥५॥ २७ नमस्तेऽद्भुतकम्पितेन्द्रासनाय, नमस्ते मुदा तैः कृतोपासनाय । नमः कल्पितध्वान्तनिर्वासनाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥६॥ २८ नमस्ते सुराद्रौ सुरैः प्रापिताय, नमस्ते कृतस्नात्रपूजोत्सवाय । नमस्ते विनीताप्सर:पूजिताय, नमस्ते नमस्ते नमस्ते नमस्ते ॥७॥ नमोऽङ्गुष्ठपीयूषपानोच्छ्रिताय, नमस्ते वपुःसर्वनष्टामयाय । नमस्ते यथायुक्तसर्वाङ्गकाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥८॥ २९ नमानुपा
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy