SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ અધ્યાત્મ ઉપનિષદ વૈરાગ્યભૂલતા ૨૧૧ ४/१६ यो दह्यमानां मिथिलां निरीक्ष्य, शक्रेण नुन्नोऽपि नमिः पुरी स्वाम् । न मेऽत्र किञ्चिज्ज्वलतीति मेने, साम्येन तेनोरुयशो वितेने ॥३१॥ ४/१७ साम्यप्रसादास्तवपुर्ममत्वाः, सत्त्वाधिकाः स्वं ध्रुवमेव मत्वा । न सेहिरेऽति किमु तीव्रयन्त्र निष्पीडिताः स्कन्धकसूरिशिष्याः ? ॥३२॥ ४/१८ लोकोत्तरं चारुचरित्रमेतद्, मेतार्यसाधोः समतासमाधेः । हृदाऽप्यकुप्यन् न यदाचर्मबद्धेऽपि मूर्धन्ययमाप तापम् ॥३३॥ ४/१९ जज्वाल नान्तः श्वसुराधमेन, प्रोज्ज्वालितेऽपि ज्वलनेन मौलौ । मौलिर्मुनीनां स न कैर्निषेव्यः ?, कृष्णानुजन्मा समताऽमृताब्धिः ॥३४॥ ४/२० गङ्गाजले यो न जहौ सुरेण, विद्धोऽपि शूले समताऽनुवेधम् । प्रयागतीर्थोदयकृन्मुनीनां, मान्यः स सूरिस्तनुजोऽर्णिकायाः ॥३५॥ ४/२१ स्त्रीभ्रूणगोब्राह्मणघातजातपापादधःपातकृताभिमुख्याः । दृढप्रहारिप्रमुखाः क्षणेन, साम्यावलम्बात् पदमुच्चमापुः ॥३६॥ ~ वाचकयशोविजयकृता वैराग्यकल्पलता - १/१२६ समुद्धृतं पारगतागमाब्धेः, समाधिपीयूषमिदं निपीय । महाशयाः ! पीतमनादिकालात्, कषायहालाहलमुद्वमन्तु ॥३७॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy