SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ ૨૦ मुस सू5d - रत्न- भरपा-१ ३० दुग्गंध-असुइपुण्णो, बाहिं सव्वत्थ चितिओ करगो। पढेंसुअनूत्तणयं, दाउं पिहिओ अ पुप्फेहिं ॥८३॥ ३१ दिवो हरेइ चित्तं, गंधो असुईए झरइ तं च । मूढो वि तं न गहिउं, कुणइ मणं किं पुण विवेगी? ॥८४॥ एवं चिअ नारीसु, वत्थालंकारभूसिअंगीसु । आवायमित्तरूवं, पिच्छिअ तत्तं विभावसु ॥८५॥ असुईए अट्ठीणं, सोणिअकिमिजालपूइमंसाणं । नामं पि चिंतिअ खलु, कलमलयं जणइ हिययंमि ॥८६॥ ३९ हुँ दुक्करे वि मग्गे, एगो इत्थेव हवइ हु उवाओ। खणमित्तं पि न दिज्जइ, मणपसरो जं पमायस्स ॥८७॥ मणनिग्गहवीसासो, कइया वि न जुज्जए इहं काउं। अप्पडिवायं नाणं, उप्पण्णं जा न जीवाणं ॥८८॥ ~~ अज्ञातपूर्वर्षिकृतं सारसमुच्चयकुलकम् ~~ उच्छुन्ना किं च जरा ? नट्ठा रोगा य किं गयं मरणं ? । ठइयं च नरकदारं ?, जेण जणो कुणइ न य धम्मं ॥८९॥ जाणइ जणो मरिज्जइ, पेच्छइ लोओ मरंतयं अन्नं । न य कोइ जए अमरो, कह तह वि अणायरो धम्मे ? ॥१०॥ धम्मं करेह तुरियं, धम्मेण य हुंति सव्वसुक्खाई । सो अभयपयाणेणं, पंचिंदियनिग्गहेणं च ॥११॥ न य किंची इहं लोए, जीयाहिंतो जीयाण दइययरं । तो अभयपयाणाओ, न य अन्नं उत्तमं दाणं ॥१२॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy