SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ ૧૮૨ અધ્યાત્મકલ્પદ્રુમ સૂક્ત - રત્ન - મંજૂષા १४ / ९ अत एव जिना दीक्षा कालादाकेवलोद्भवम् । अवद्यादिभिया ब्रूयुः ज्ञानत्रयभूतोऽपि न ॥७०॥ " १ / ९ न यस्य मित्रं न च कोऽपि शत्रुः, निजः परो वाऽपि न कश्चनास्ते । न चेन्द्रियार्थेषु रमेत चेतः, कषायमुक्तः परमः स योगी ॥ ७१ ॥ १५ / ९ कुर्या न कुत्रापि ममत्वभावं, न च प्रभो ! रत्यरती कषायान् । इहापि सौख्यं लभसेऽयनीहो ह्यनुत्तरामर्त्यसुखाभमात्मन् ! ॥७२॥ १६/३ निःसङ्गतामेहि सदा तदात्मन् ! अर्थेष्वशेषेष्वपि साम्यभावात् । अवेहि विद्वन् ! ममतैव मूलं, शुचां सुखानां समतैव चेति ॥७३॥ १६/५ तमेव सेवस्व गुरुं प्रयत्नाद् अधीष्व शास्त्राण्यपि तानि विद्वन् ।। तदेव तत्त्वं परिभावयात्मन् ! येभ्यो भवेत् साम्यसुधोपभोगः ॥ ७४ ॥ १३/२ स्वाध्यायमाधित्ससि नो प्रमादैः, शुद्धा न गुप्ती समितीश्च धत्से । तपो द्विधा नासि देहमाद्, अल्पेऽपि हेती दधसे कषायान् ॥७५॥ १३/३ परिषहान् नो सहसे न चोप सर्गान्न शीलाङ्गधरोऽपि चासि । तन्मोक्ष्यमाणोऽपि भवाब्धिपारं, मुने ! कथं यास्यसि वेषमात्रात् ? ॥७६॥ १३ / ९ नाजीविकाप्रणयिनीतनयादिचिन्ता, नो राजभीक्ष भगवत्समयं च वेत्सि । शुद्धे तथाऽपि चरणे चतसे न भिक्षो ! तत्ते परिग्रहभरो नरकार्थमेव ॥७७॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy