SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ સંબોધપ્રકરણ સૂક્ત- રન-મંજૂષા ૧૩૫ १३६९ जिणवयणमोअगस्स उ, रत्तिं च दिया च खज्जमाणस्स । तत्तिं बुहो न वच्चइ, हेउसहस्सोवगूढस्स ॥४७॥ १३७० नरनिरयतिरियसुरगण-संसारियसव्वदुक्खरोगाण । जिणवयणमागमोसहं अपवग्गसुहऽक्खयप्फलयं ॥८८॥ १३७१ रागद्दोसकसायासवाइ-किरियासु वट्टमाणाणं । इहपरलोगावाए, झाइज्जाऽवज्जपरिवज्जी ॥८९॥ १३७२ पयइठिइपएसाणुभावभिन्नं सुहासुहविहत्तं । जोगाणुभावजणियं, कम्मविवागं विचिंतिज्जा ॥१०॥ १३७७ तस्स य सकम्मजणियं, जम्माइजलं कसायपायालं । वसणसयसावयगणं, मोहावत्तं महाभीमं ॥११॥ १३७८ अन्नाणमारुएरिय-संजोगविओगवीइसंताणं । संसारसागरमणोरपारमसुहं विचिंतिज्जा ॥१२॥ १३७९ तस्स य संतरणसहं, सम्मइंसणसुबंधणमणग्धं । नाणवरकण्णधारं, चारित्तमयं महापोयं ॥१३॥ १३८० संवरकयनिच्छिड्डे, तवपवणाविद्धजवणतरवेगं । वेरग्गमग्गपडियं, विसुत्तियावीइनिक्खोभं ॥१४॥ १३८१ आरोढुं मुणिवणिया, महग्घसीलंगरयणपडिपुण्णं । जह तं निव्वाणपुरं, सिग्घमविग्घेण पावंति ॥१५॥ १३८९ जिणसाहुगुणकित्तण-पसंसणादाणविणयसंपत्तो । सुयसीलसंजमरओ, धम्मज्झाणी मुणेयव्वो ॥१६॥ १४१४ हुंति सुभासवसंवर-विणिज्जरामरसुहाइ विउलाई । झाणवरस्स फलाइं, सुहाणुबंधीणि धम्मस्स ॥१७॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy