SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ૧૨૮ સંબોધપ્રકરણ સૂક્ત - રત્ન-મંજૂષા १०५७ जयणा तसाण निच्चं, कायव्वा सा वि जइ अणाभोगे । जं तह पायच्छित्तं, जहारिहं तत्थ घेत्तव्वं ॥११॥ १०५८ तिगरणतिजोगगुत्ता, मुणिणो वि हु तत्थ जं वए भासा । विहिफलनिसेहमोणप्पयारिया भत्तिकज्जेसु ॥१२॥ १०६२ परिणामविसेसो वि हु, सुहबज्झगओ सुहफलो होति । ण उ इयरो वेयवहो उ, मिच्छस्स जह विप्पं ॥१३॥ १०८७ न हु अप्पणा पराया, साहूणो सुविहिया य सड्ढाणं । अगुणेसु न नियभावं, कया वि कुव्वंति गुणि सड्ढा ॥१४॥ ८९५ अरिहंतेसु य राओ, रागो साहुसु बंभयारीसु । एस पसत्थो रागो, अज्ज सरागाण साहूणं ॥१५॥ ११३२ जं आरुग्गमुदग्गमप्पडिहयं, आणेसरत्तं फुडं, रूवं अप्पडिरूवमुज्जलतरा कित्ती धणं जुव्वणं । दीहं आउमवंचणो परियणो पुत्ता विणीया सया, तं सव्वं सचराचरंमि वि जए नूणं दयाए फलं ॥१६॥ ११३३ धण्णाणं रक्खट्ठा, कीरंति वईओ जहा तहेवेत्थं । पढमवयरक्खणट्ठा, कीरंति वयाई सेसाई ॥१७॥ ११३४ किं ताए पढियाए, पयकोडीए पलालभूयाए ? । जं इत्तियं न नायं, परस्स पीडा न कायव्वा ॥१८॥ ११३६ अलियं न भासियव्वं, अत्थि हु सच्चं पि जं न वत्तव्वं । सच्चं पि तं न सच्चं, जं परपीडाकरं वयणं ॥१९॥ ११४० लाउयबीयं इक्कं, नासइ भारं गुडस्स जह सहसा । तह गुणगणं असेसं, असच्चवयणं विणासेइ ॥२०॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy