SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ યતિદિનકૃત્ય સૂક્ત- રત્ન- મંજૂષા ११५ नूनमचारित्री मुनिः, अशोधयन् पिण्डवसतिवस्त्रादि । चारित्रे पुनरसति, प्रव्रज्या निष्फला भवति ॥३३॥ ११७ अशनाद्याश्चत्वारो, वस्त्र पात्रञ्च कम्बलं सूचि । क्षुरपादप्रोञ्छनके, नखरदनी कर्णशोधनकम् ॥३४॥ ११८ शय्यातरपिण्डोऽयं, लिङ्गस्थस्योज्झतस्तदवतो वा । चारित्रिणोऽप्यचारित्रिणोऽपि, वा रसायनवत् ॥३५॥ ११९ प्राभातिकमावश्यकं, अन्यत्र विधीयते यदि सुविहितैः । यदि जाग्रियते च तदा, ग्राह्योऽयं द्वादशविधोऽपि ॥३६॥ १२१ अशिवे रोगे च भये, निमन्त्रणे दुर्लभे तथा द्रव्ये । प्रद्वेषे दुर्भिक्षे-ऽनुज्ञातं ग्रहणमप्यस्य ॥३७॥ १२२ अस्यापि ग्राह्यमिदं, डगलकमल्लकतृणानि रक्षादि । सोपधिः शैक्षः शय्या-संस्तारको पीठलेपादि ॥३८॥ १२३ पादप्रोञ्छनमशनादि-चतुष्कं वस्त्रकम्बलौ पात्रं । इति नृपपिण्डोऽष्टविधो, वर्त्यः प्रथमान्त्यजिनसमये ॥३९॥ १२६ आधाकर्मिकमौद्देशिकं, तथा पूतिकर्ममिश्रश्च । स्यात् स्थापना तथा, प्राभृतिका प्रादुःकरणसञ्जः ॥४०॥ क्रीतमपमित्यसझं, परिवर्तितमभिहृतं तथोद्भिन्नम् । मालापहृतं च भवेद्, आच्छेदाख्योऽनिसृष्टश्च ॥४१॥ १२८ अध्यवपूरक इत्युद्गमाभिधाना भवन्त्यमी दोषाः । षोडश गृहस्थविहिता, एषां क्रमतः स्वरूपमिदम् ॥४२॥ संथरणमि असुद्धं, दुण्ह वि गिण्हन्तदिन्तयाणाहियं । आउरदिटुंतेणं, तं चेव हियं असंथरणे ॥४३॥ १३५ संभ
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy