SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ૧૧૩ પંચવસ્તુક સૂક્ત - રત્ન - મંજૂષા ७०६ मूलुत्तरगुणसुद्धं, थीपसुपंडगविवज्जिअं वसहिं । सेविज्ज सव्वकालं, विवज्जए हति दोसा उ ॥६६॥ ७२० थीवज्जिअं विआणह, इत्थीणं जत्त ठाणरूवाइं । सहा य ण सुव्वंती, ता वि अ तेसिं न पिच्छंति ॥६७॥ ७३१ जो जारिसेण मित्तिं, करेइ अचिरेण तारिसो होइ । कुसुमेहिं सह वसंता, तिला वि तग्गंधिया हुंति ॥६८॥ ७३२ सुचिरं पि अच्छमाणो, वेरुलिओ काचमणिअउम्मीसो । न उवेइ काचभावं, पाहण्णगुणेण निअएणं ॥६९॥ ७३४ भावुग अभावुगाणि अ, लोए दुविहाणि होति दव्वाणि । वेरुलिओ तत्थ मणी, अभावुगो अन्नदव्वेहिं ॥७०॥ ७३५ जीवो अणाइनिहणो, तब्भावणभाविओ अ संसारे । खिप्पं सो भाविज्जइ, मेलणदोसाणुभावेण ॥७१॥ ६९० गुरुदंसणं पसत्थं, विणओ य तहा महाणुभावस्स । अन्नेसिं मग्गदसण, निवेअणा पालणं चेव ॥७२॥ ६९१ वेयावच्चं परमं, बहुमाणो तह य गोअमाईसु । तित्थयराणाकरणं, सुद्धो नाणाइलंभो अ ॥७३॥ ६९४ एवं गुरुकुलवासं, परमपयनिबंधणं जओ तेणं । तब्भवसिद्धीएहि वि, गोअमपमुहेहिं आयरिओ ॥४॥ ७०० सारणमाइविउत्तं, गच्छं पि हु गुणगणेहिं परिहीणं । परिचत्तणाइवग्गो, चइज्ज तं सुत्तविहिणा उ ॥७५॥ ९७८ छेअसुआईएसु अ, ससमयभावे वि भावजुत्तो जो । पिअधम्मऽवज्जभीरु, सो पुण परिणामगो णेओ ॥७६॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy