SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ૧૦૮ પંચવસ્તુક સૂક્ત- રત્ન- મંજૂષા ५९० जं केवलिणा भणियं, केवलनाणेण तत्तओ नाउं । तस्सऽण्णहा विहाणे, आणाभंगो महापावो ॥११॥ ५९१ एगेण कयमकज्जं, करेइ तप्पच्चया पुणो अन्नो । सायाबहुलपरंपर, वोच्छेओ संजमतवाणं ॥१२॥ ५९२ मिच्छत्तं लोअस्सा, न वयणमेयमिह तत्तओ एवं । वितहासेवण संका-कारणओ अहिगमेअस्स ॥१३॥ ५९३ एवं चऽणेगभविया, तिव्वा सपरोवघाइणी नियमा । जायइ जिणपडिकुट्ठा, विराहणा संजमायाए ॥१४॥ ५९४ जह चेव उ विहिरहिया, मंताई हंदि णेव सिझंति । होंति अ अवयारपरा, तहेव एयं पि विन्नेयं ॥१५॥ ५९५ ते चेव उ विहिजुत्ता, जह सफला हुंति एत्थ लोअंमि । तह चेव विहाणाओ, सुत्तं नियमेण परलोए ॥१६॥ १११४ धम्मत्थमुज्जएणं, सव्वस्स अपत्तिअं न कायव्वं । इअ संजमो वि सेओ, एत्त्थ य भयवं उदाहरणं ॥१७॥ २२२ मुत्तूण अभयकरणं, परोवयारो वि नत्थि अण्णो त्ति । दंडिगितेणगणायं, न य गिहवासे अविगलं तं ॥१८॥ ८३८ ओहेण जस्स गहणं, भोगो पुण कारणा स ओहोही । जस्स उ दुगंपि निअमा, कारणओ सो उवग्गहिओ ॥१९॥ १३२ हरइ रयं जीवाणं, बझं अब्भंतरं च जं तेण । रयहरणं ति पवुच्चइ, कारणकज्जोवयाराओ ॥२०॥ २६० गुरुपच्चक्खाणगिलाणसेहमाईण पेहणं पुदि । तो अप्पणो पुव्वमहाकडाइं इअरे दुवे पच्छा ॥२१॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy