SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ પ્રશમરતિ સૂક્તરત્નમંજૂષા ૧ - जर भावना १५१ इष्टजनसंप्रयोगर्द्धि-विषयसुखसम्पदस्तथाऽऽरोग्यम् । देहश्च यौवनं जीवितं च सर्वाण्यनित्यानि ॥६३॥ ईष्टनो संयोग, ऋद्धि, इन्द्रियना विषयसुमो, संपत्ति, आरोग्य, शरीर, यौवन जने आयुष्य आ जघु अनित्य - नाशवंत छे. १५२ जन्मजरामरणभयैः, अभिद्रुते व्याधिवेदनाग्रस्ते । जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके ॥६४॥ જન્મ-જરા-મરણથી પીડિત, રોગોની વેદનાથી ગ્રસ્ત એવા આ લોકમાં જિનવચન સિવાય ક્યાંય શરણ મળે તેમ નથી. १५३ एकस्य जन्ममरणे, गतयश्च शुभाशुभा भवावर्ते । तस्मादाकालिकहितम्, एकेनैवात्मनः कार्यम् ॥६५॥ સંસારના પરિભ્રમણમાં જન્મ, મરણ, શુભ અને અશુભ ગતિ; એકલાની જ થાય છે. એટલે આત્માનું કાયમી હિત खेडला (पोते ) ४री से. १५४ अन्योऽहं स्वजनात् परिजनाच्च, विभवात् शरीरकाच्चेति । यस्य नियता मतिरियं, न बाधते तं हि शोककलिः ॥ ६६ ॥
SR No.034009
Book TitleSukta Ratna Manjusha Part 06 Shant Sudharas Prashamrati Adhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages135
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size373 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy