SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ પ્રશમરતિ સૂક્તરત્નમંજૂષા २३५ स्वगुणाभ्यासरतमतेः, परवृत्तान्तान्धमूकबधिरस्य । मदमदनमोहमत्सर- रोषविषादैरधृष्यस्य ॥३७॥ 43 આત્મગુણોના અભ્યાસમાં મગ્ન બુદ્ધિવાળા, બીજાની वात भाटे सांधणा- मूंगा - जडेरा, अभिमान - अभवासना-भोहईर्ष्या-द्रोध अने शोऽथी अभ्य....... २३६ प्रशमाव्याबाधसुखाभिकाङ्क्षिणः, सुस्थितस्य सद्धर्मे । तस्य किमौपम्यं स्यात्, सदेवमनुजेऽपि लोकेऽस्मिन् ? ॥३८॥ પ્રશમના અખંડ સુખને ઇચ્છનાર, સદ્ધર્મમાં નિશ્ચલ એવા સાધુને આ દેવલોક અને મનુષ્યલોકમાં કોની સાથે સરખાવી शाय ? अनी साथै नहीं. २३७ स्वर्गसुखानि परोक्षाण्यत्यन्तपरोक्षमेव मोक्षसुखम् । प्रत्यक्षं प्रशमसुखं, न परवशं न च व्ययप्राप्तम् ॥३९॥ સ્વર્ગના સુખો દેખાતા નથી. મોક્ષસુખ તો અત્યંત પરોક્ષ छे. पए प्रशमनुं सुख तो (स्वानुभवथी) प्रत्यक्ष छे, स्वाधीन छे અને અખંડ છે. २३८ निर्जितमदमदनानां, वाक्कायमनोविकाररहितानाम् । विनिवृत्तपराशानाम्, इहैव मोक्षः सुविहितानाम् ॥४०॥
SR No.034009
Book TitleSukta Ratna Manjusha Part 06 Shant Sudharas Prashamrati Adhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages135
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size373 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy