SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ofen पूर्वमहर्षिप्रणीत-अवचूरिद्वयसमन्वितम् - 113 - (प्र.अ.) - 'तो जे अ०' इत्यादि, हे गौतम ! यः संयतः साधुरनधीतपरमार्थः = अज्ञाततत्त्वो भवति तस्मात्तान् दुर्गतिपथदेष्टुन् = दायकान् अगीतार्थान् विवर्जयेत् = परिहरेदित्यर्थः // 43 // (द्वि.अ.) - 'तो जे०' इत्यादि, हे गौतम ! यः संयतोऽनधीतपरमार्थः = अज्ञातपरमार्थो भवति स मोक्षमार्गविधावनिपुण इति, तस्मात्तान् अगीतार्थान् दुर्गतिपथदायकान् विवर्जयेदिति // 43 / / गीअत्थस्स वयणेणं, विसं हालाहलं पिवे | निम्विकप्पो य भक्खिज्जा, तक्खणे जं समुद्दवे ||44|| गीतार्थस्य वचनेन विषं हालाहलं पिबेत् / निर्विकल्पश्च भक्षयेत्, तत्क्षणे यत् समुद्रावयेत् // 44 // (प्र.अ.) - 'गीअ०' इत्यादि, गीतार्थस्य = सम्यग्ज्ञाततत्त्वस्य गुरोरिति वचनेन = वाक्येन निर्विकल्पः सन् = आशंकाभीतिरहितः सन् हालाहलं महाविषं दारुणकटुकपरिणामं विषं पिबेत् = पानं कुर्यात्, यस्मात् करणात् तत्क्षणे समुद्रवेत् = मरणं प्राप्नोतीति गाथार्थः // 44 // (द्वि.अ.) - 'गीय०' इत्यादि, गीतार्थस्य वचनेन निर्विकल्पः सन् = आशंकादिरहितः सन् हालाहलं = दारुणं विषं पिबेत् = पानं कुर्यात्, यस्मात् कारणात् तत्क्षणम् = समकालमेव समुपद्रवेत् = मरणं प्रापयेदिति // 44 // परमत्थओ विसं नो तं, अमयरसायणं खु तं / निविग्घं जं न तं मारे, मओऽवि अमयस्समो ||45|| परमार्थतो विषं न तदमृतरसायनं खु तत् / / निर्विघ्नं यद् न तद् मारयति मृतोऽपि अमृतसमः // 45 // (प्र.अ.) - 'परम०' इत्यादि, परमार्थतो = निश्चयन्यायेन तद्विषं न भावि, तद्विषममृतरसायनसमं भवति, यद्विषं निर्विघ्नं निर्दोषं भवति = न मारयति / स 1. 'तक्खणा' C-D-F-G-H-प्रते, अत्र पुनः A-B-प्रतपाठः / - - - - - - - - - -
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy