SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ 101 Tattvartha-tika : Aradhana 11. TBhT, p. 61 11 1-4 : श्रुतमुच्यते वितर्कः पूर्वाभिहितार्थनिश्चितमतेश्च / ध्यानं तदिष्यते येन तेन सवितर्कमिष्टं तत् / / अर्थव्यञ्जनयोगानां सङ्क्रान्तिरुदितो हि विचारः / तदभावात् तद् ध्यानं प्रोक्तमविचारमर्हद्भिः // BhA, 1878-9: जम्हा सुदं वितक्कं जम्हा पुन्वगदअत्थकुसलो य / ज्झायदि ज्झाणं एवं सवितक्कं तेण तं झाणं / / अत्थाण वंजणाण य जोगाणं य संकमो हु वीचारो / तस्स अभावेण तयं झाणं अविचारमिति वुत्तं / / 12. TBhT, p. 61 11 10-13: तेन ध्यानेन यथाख्यातेन च संयमेन घातयति / शेषाणि घातिकर्माणि युगपदवरञ्जनानि ततः / / कात्यान्मस्तकशूच्यां यथा हतायों हतो भवति तालः / कर्माणि क्षीयन्ते तथैव मोहे हते कात्ात् // BhA, 2094-5 : झाणेण य तेण अधक्खादेण य संजमेण घादेदि / सेसा घादिकम्माणि समं अवरंजणाणि तदो। मत्थयसूचीए जधा हदाए कसिणो हदो भवदि तालो / / कम्माणि तथा गच्छंति खयं मोहे हदे कसिणे // 13. TBhT, p. 61 1 14-15 : निद्राप्रचले द्विचरमसमये तस्य क्षयं समुपयातः / चरमान्ते क्षीयन्ते शेषाणि तु घातिकर्माणि // BhA, 2096 : णिद्दापचला य दुवे दुचरिमसमयम्मि तस्स खीयंति / सेसाणि घादिकम्माणि चरिमसमयम्मि खीयंति // 14. TBhT, p. 61 11 20-21 : तस्य हि तस्मिन् समये केवलमुत्पद्यते गततमस्कम् / ज्ञानं च दर्शनं चावरणद्वयसङ्क्षयाच्छुद्धम् // BhA, 2097: तत्तो णंतरसमए उप्पज्जदि सव्वपज्जयणिबंधं / केवलणाणं सुद्धं तध केवलदसणं चेव / /
SR No.032865
Book TitleJaina Meditation Citta Samadhi Jaina Yoga
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherJain Vishva Bharati
Publication Year1986
Total Pages170
LanguageHindi, English
ClassificationBook_Devnagari & Book_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy