SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ બપ્પભટ્ટસૂરીશ્વરજી મહારાજે અતિવિશદ અર્થાત્ અતિવ્યાપકતા ને પામેલ એવા સવંશમાં સંમિલિત કર્યો. રાજા કે ઠારનું કાર્ય સંભાળવાથી તે પુત્રનું નેત્ર રાજકેષ્ઠાગાર અર્થાત્ કઠારી થયું. તે ગેત્રની પરમ્પરામાં અનન્ત મહાતારક શ્રી જિનેન્દ્રશાસનને પરમ અનુરાગી સ્વનામધન્ય શ્રી કમ્મશાહે વિક્રમ સંવત્ ૧૫૮૭માં શ્રી શત્રુંજય મહાતીર્થને સળગે ઉદ્ધાર કરાવેલ તે આજે વિદ્યમાન છે. ___स्वयम्भू श्री महावीरस्नात्रविधिकाले कोऽसौ विधिः ? कदा किमर्थं च सातः ? इत्युच्यते / तस्मिन्नेव देवगृहेऽष्टाह्मिकादिक महोत्सव कुर्वतां तेषां मध्येऽपरिणातवयसां केषाञ्चित् चित्ते इय दुर्बुद्धिः सजाता / यदुत भगवतो महावीरस्य हृदये गन्थिद्वय पूजां कुशोमां करोति अतो मशकरोगवच्छेदने (यितां) को दोषः ? वृद्वैः कथित-अयमघटितो (बिम्ब) टङ्कनाघात नाहति / विशेषस्तु अस्मिन् स्वयम्भू महावीरबिम्बे / पर वृद्धवाक्यमवगवाय्य प्रच्छन्न सूत्रधारमाहूय तस्मै द्रव्य दत्त्वा ग्रन्थिद्वय छेदित, तत्क्षणादेव सूत्रधारो मृतः / ग्रन्थिच्छेदप्रदेशे तु रक्तधारा छुटिता। तत उपद्रवो जातस्तदा-उपकेशगच्छाधिपति श्री कक्कसूरयश्चतुर्विधसङ्घनाऽऽहूतः। वृत्तान्तञ्च कथितमाचार्यश्वतुर्विधसङ्घसहितै रुपवास. त्रय कृतम् / तृतीयोपवासप्रान्ते रात्रि समये शासनदेव्या प्रत्यक्षी भूय आचार्यायप्रोक्त हे प्रभो ! न युक्त कृत बालश्रावकैर्मद्घटित (कलानिर) शकलानि कृतम् / अतोऽनन्तरमुपकेशनगरं शनैः शनै रुपभ्रंश भविष्यति (गमिष्यति) गच्छे विरोधो भविष्यति,
SR No.032863
Book TitleOsiaji Mahatirthno Parichay
Original Sutra AuthorN/A
AuthorKalyansagar
PublisherMokshkalyanak Samyak Shrutnidhi
Publication Year1982
Total Pages114
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy