________________ नित्य नियम पूजा [203 - पुण्यं / / 5 / अतोऽन्यत्पापम् 26 / इति तत्वार्थाधिगमे मोक्षशास्त्रअष्टमोऽध्यायः // 8 // आस्रव-निरोधः संवर / 1 // स गुप्ति-समिति-धर्मानुप्रेथा “परिषहजय चारित्रः / 2 / तपसा निर्जरा च / 3 / सम्यग्योग निग्रहो गुप्तिः / 4 / इर्याभाषणा-दाननिक्षेपोत्सर्गाः समितयः 5 / उत्तम क्षमा मार्दवाव शौच-सत्य संयम-तप. स्त्यागाकिंवन्य ब्रह्मचर्याणि धर्मः।६। अनित्याशरण-संसारैकत्वान्यत्वा शच्यास्रवसंवर निर्जरालोक बोधि दुर्लभ धर्मस्वाख्या-तत्वानुचिंतनमनुप्रेक्षाः 7. मार्गाच्यवन निर्जरार्थ परिषोढव्याः परीषहाः / 8 / क्षुत्पिपासा शीतोष्ण दंशमशकनाग्न्यारति-स्त्री चर्या विषया-शय्याक्रोश वधयाञ्चनालाम रोग तृणस्पर्शमल सत्कार पुरस्कार-प्रज्ञाऽज्ञानादर्शनानि / 9 / सूक्ष्मसाम्पराय-छमस्य वीतरागयोश्चतुर्दश / 10 एकादश जिने / 11 / बादरसाम्पराये सर्वे / 12 / ज्ञानावरणे प्रज्ञाज्ञाने / 13 / दर्शनमोहान्तराययोरदर्शनालाभौ / 14 / चारित्रमोहे नाग्न्यारति स्त्री विषद्याक्रोश याषना सत्कारपुरस्काराः।१५। वेदनीये शेषाः / 16 / एकादयो भाज्या युगपदेकस्मिन्नकोनविंशतिः / 17 सामायिक--च्छेदोपस्थापना परिहारविशुद्धि सूक्ष्म साम्पराय-यथा ख्यातमिति-चारित्रम् // 18 // अनशनाव मौदर्य वृत्तिपरिसंख्यान रसपरित्याग-विविक्तशय्यासनकायक्लेशा बाह्य तपः / 19 / प्रायश्चित विनय वैयावृत्य स्वाध्याय-व्युत्सर्ग ध्यानान्युत्तरं / 20 नव चतुर्दश