SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ नित्य नियम पूजा -नुमत कषाय विशेषैस्त्रिस्त्रिस्त्रिश्चतुश्चैकशः '8 / निवर्तनाः निक्षेप संयोगनिसर्गा द्वि चतुर्द्धि-त्रि भेदः परम् / 9 / तत्प्रदोपनिहनव-मात्सर्यान्तररायासादनोपघाता ज्ञान दर्शनावरगयोः / 10 / दुःख-शक तापानन्दन-वध परिदेवनान्यात्म परोभय-स्थानान्यसद् वेद्यस्य / 11 / भूतव्रत्यनुकम्पादान सरागसंयमादि योगः शान्तिः शौचमिति सद्यस्य / 12 / केवलि-श्रुत-संघ-धर्म देवावर्णवादो दर्शनमोहस्य / 13 / कषायोदयातीव्रपरिणामश्चारित्रमोहस्य / 14 बह वारम्भपरिग्रहत्वं नारकस्यायुष 15 मायातैर्यग्योनस्य / 16 / अल्पारम्भ-परिग्रहत्वं मानुषस्य / 17 / स्वभाव मार्दवं च / 18 / निः शीलवतत्विं च सर्वेषाम् / 19 / सरागसंयम संयमासंयमाकामनिर्जरा बालतपांसि देवस्य / 20 सम्यक्त्व च / 21 योग वक्रता विसंवादनं चाशुभस्य नाम्नः 22. तद्विपरीतं शुभस्य / 23 दर्शनविशुद्धिविनयसम्पन्नता शील व्रतेष्वनतीचारोऽभीक्ष्णज्ञानोपयोग संवेगौ शक्तितस्त्याग तपसी साधुसमाधि.यावृत्यकरण-महदाचार्य-बहुश्रुत प्रववनभक्ति-- रावश्यकापरिहाणि मार्गप्रभावना प्रवचन वत्सलत्वमितितीर्थंकरत्वस्य 24 परात्म-निंदा प्रशंसे-सदसद्गुणोच्छादनोभा वने च नीचैर्गोत्रस्य / 25 तद्विपर्यायो नीचैत्यनुत्सेको चोत्तरस्य / 26 / विघ्नकरणमन्तरायस्य // 27 // इति तत्त्वार्थाधिगमे मोक्षशास्त्रो षष्ठोऽध्यायः // 6 // हिंसाऽनृत स्तेयाब्रह्म परिग्रहेभ्यो विरतिव्रतम् / /
SR No.032857
Book TitleNitya Niyam Puja
Original Sutra AuthorN/A
AuthorDigambar Jain Pustakalay
PublisherDigambar Jain Pustakalay
Publication Year
Total Pages258
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy