SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ 18 सटोकाद्वतदीपिकायाम् लक्षगायामपि श्रुतितुल्यता। अवाच्यमित्यादित्वदुदाहृतश्रुतौ साक्षाद्वाच्यत्व निषेधाच्च यत्तु अदभुतत्वमनया प्रतिपाद्यत इति / तन्न / तस्य पदार्थवाक्यार्थयोरन्यतरत्वाभावात् लक्षणानुपपत्तेश्च / वाक्यशेषपर्यालोचनया तस्याप्यपुरुषार्थत्वेन श्रुत्याऽप्रतिपाद्यत्वात् / “अथ कस्मादुच्यते ब्रह्मेत्यादि तु ब्रह्मणः शब्दतात्पर्यविषयत्वाभिप्रायम् / गङ्गापदेन तीरमुच्यते इति लक्ष्येपि ‘उच्यत' इति प्रयोग दर्शनात् / तस्मादखण्डवाक्यार्थे सत्यज्ञानसुखात्मनि / न कस्यापि पदस्यास्ति शक्तिरित्यात्मविस्थितिः॥ आनन्दवृद्धिमपविद्धतदन्ययोगां त्वामामनन्ति मुनयो गुरवोऽपि वेदाः / . तदुक्त वरदराजेन-एतस्येतिपदं प्रकृतवाचि सत् अग्निष्टुदुपकारकं लक्षणयोपस्थापयति / तथा च नातीवैतच्छब्दस्य प्रकृतपरत्वत्यागः। न वा अव्यक्तत्वेन सौमिकविध्यत्त एव; चोदनालिङ्गतो वचनभेदस्यतच्छब्दस्यैव बलवत्त्वादिति / न वाच्यं न च दृश्यत इति त्वदुदाहृतश्रुतिविरुद्धं च त्वदनुमानमित्याह-वाच्यमिति / यतो वाच इत्यादेः परोक्तमर्थमनूद्य दूषयति-यति त्यादिन / लक्षणापत्तेश्चेति। कि मुख्यार्थान्वयानुपपत्तिः अद्भुतत्वलक्षणाबीज कुत तार्यानुपपत्तिः? नाद्यः तल्लक्षणायामपि वाच इत्यस्यान्वयाभावात् / न च यत अद्भुताद्वाच इत्यन्वय इति वाच्यम् / साकाङ्क्षत्वेनानययात् / न चोत्पद्यन्त इति क्रियापदमध्याहर्तव्यमिति वाच्यम् / अध्याहारस्यैवदोषत्वात् / प्रपञ्चोलत्तेः प्रागेवाभिहितत्वाच्च / नापि द्वितीयः उक्तदोषात् / न चाद्भुतत्वं सर्वपदलक्ष्यमिति वाच्यम्। तस्योपक्रमादावनवगतस्य तात्पर्यगोचरत्वायोगात् / तस्य वाच्चसम्बन्धित्वेनाप्रतीतश्चेति भावः। आनन्दज्ञानादेव भयनिवृत्तिश्रवणादपि नाद्भुतत्वं श्रुतिप्रमेयमित्याह-वाशेपेति / ब्रह्मणो वाच्यत्वे परोदाहृतश्रुतेर्गतिमाह-अथ कस्मादि त / वादार्थमुपसंहरति श्लोकेन / तस्मादिति / सत्यादिवाक्यार्थस्य लक्ष्यत्वमभिधाय' तस्येतरवाक्यार्थीद्वलक्षण्यं दर्शयन् बतिष्यमाणवादार्थं संग्रहेणाह-अनदवृद्धिमिति / आनन्दप्रचुरं परमानन्दभिति यावत् / तद्रूपत्वं मतान्तरेऽपि तुल्यमित्याशङ क्याह-अविद्धति / अपविद्धो निरस्तः तदन्यस्य आनन्दादन्यस्य योगः संसर्गो यस्यां सा तथोक्तामित्यर्थः। अखण्डानन्दरसमेव तत्त्वं 'यो वै भूमा तत्सुखं' 'अथैष एव परम आनन्दः' 'तदेतदद्वयं स्वप्रकाशं महानन्दः' 'एवधैवानुद्रष्टव्यं' 'नात्र काचन भिदास्ति' इत्यादि
SR No.032854
Book TitleAdwait Dipika Part 03
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1987
Total Pages96
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy