________________ द्वितीयः परिच्छेदः 75 अन्ये तु स्वप्ने कल्पितपित्राद्यपदिष्टमन्त्रादिरिव कल्पिताचार्योपदिष्टविद्याऽपि फलवतीति स्वप्न इव जाग्रत्यपि विद्वत्त्वेन कल्पितस्योपदेष्वृत्वमित्याहुः। भगवत्पादादयस्तु श्रीरघुनाथादिरिव स्वेच्छाकृतशरीरा भगवदंशा एव / द्वापरे द्वापरे विष्णुासरूपी महामुने / चतुर्भिः सहितः शिष्यैः शङ्करोऽवतरिष्यति / इत्यादिपुराणवचनात् / अतो न तन्मुक्त्यापीदानीन्तनसंसारानुपलम्भः / अतोऽनुकूलतर्काभावाज्जीवभेदानुमानमप्रयोजकम् / अननुसंधातृत्वस्यैव घटादौ मैत्रभेदव्याप्यतया इतरस्य व्याप्त्यनवच्छेदकत्वाच्च / तस्माद् देवदत्तातिरिक्ततया प्रतीयमानो जीवो न देवदत्तात तत्त्वतो भिद्यते जीवत्वाद् देवदत्तवत् / अभेदेप्यनुसन्धानादिव्यवस्थोपपत्तिरनुकूलस्तर्कः। गौरवं च विपक्षे बाधकम् / "यथा ह्ययं ज्योतिरात्मा विवस्वानपोभिन्ना बहुधकोऽनुगच्छन् / उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेवमजोऽयमात्मा।" "सवाएष भूतानीन्द्रियाणि विराजं देवताः कोशांश्च सृष्ट्वा प्रविश्यामूढो मूढ इव व्यवहरन्नास्ते माययैव तस्मादद्वय एवायमात्मा।" इति श्रुतिरपि जीवपरयोर्जीवानां चोपाधिनिमित्तं भेदं दर्शयति, एवोपदेश इति मतान्तरमाह-अन्ये विति / विद्वत्त्वेनेति / विद्वत्त्वेन परिकल्पितशरीरावच्छिन्नचैतन्यनिष्ठाविद्या मुमुक्षुकाराधितपरमेश्वरप्रेरिता त्तत्तदुपदेशाकारेण परिणमत इत्यर्थः / मायिकोपदेशस्योन्मत्तप्रलापवदबुद्धिपूर्वकत्वान्न फलपर्यवसायित्वमित्याशक्य यथार्थत्वात्फलवत्त्वमिति सदृष्टान्तमाह-स्वप्न इति / एकजीवमते व्यासादीनां तत्त्वज्ञानित्वे इदानीं संसारानुपपत्तिः। तेषामतत्त्वज्ञत्वे चार्वाचीनानां तत्त्वज्ञानं प्रति नैराश्यप्रसङ्ग इत्याशक्य तेषामीश्वरांशत्वान्न तत्त्वज्ञानेन जीवगतसंसाराभाव इत्याहभगवत्पादादय इति / व्यासादीनामीश्वरांशत्वे मानमाह-द्वापर इति / मैत्रानुसंहितदुःखाननुसंधातृत्वादिति हेतोरप्रयोजकत्वमुपसंहरति--अत इति / व्यर्थविशेषणत्वेनाप्युक्तहेतुं दूषयति - अननुसन्धातृत्वस्येति / जीवनानात्वे मानाभाववत्तदैक्येऽपि न मानमित्याशक्य तत्रानुमानश्रुती प्रमाणयति--तस्मादित्यादिना / अयं प्रत्यक्षतोऽनुभूयमानः ज्योतिरात्मा ज्योतिःस्वरूपो विवस्वान् सूर्यः यथा बहुधा भिन्ना अपः प्रतिबिम्बभावेनानुगच्छन्नुपाधिना प्रतिबिम्बोपाधिभूतनानाजलेन भेदरूपः क्रियते नानात्वेन भासते / एवं दीव्यत इति देवः स्वप्रकाशोऽयमात्मा सर्वेषामहमनुभवसिद्धः क्षेत्रेषु ब्रह्मादिस्तम्बपर्यन्तेषु तत्तदेहाधुपाधिनैव भेदेन भासत इत्यर्थः / भेदे सत्यत्वभ्रमनिवृत्तिः परमेश्वरानुग्रहादेवेति मत्वा श्रद्धाविष्टस्तत्प्रणतिं कुर्वन्नर्थाद्वक्ष्यमाणवादार्थदाढ्यं दर्शयति--मायासंभृतेति / मायाकार्येष्वन्तःकरणेषु यो बिम्बितः प्रतिबिम्ब