SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ 424 सटीकाद्वैतदीपिकायाम् तच्च स्वाकारवत्ति विनवाधिकरणीभूताभिव्यक्तसाक्षिसंवद्धं साक्षिणा प्रकाश्यते। परोक्षम्रमे तु नार्थध्यासः तत्र प्रमाणाभावात् / अर्थ विना ज्ञानानुपपत्त्यभावात् / किन्तु यथा भट्टवैशेषिकादेरभ्युपगमस्तथैव अस्माकं दुनिरूपेणापि व्यवहारो पपत्तेः रजतादौ प्रत्यक्षत्वात् दोषाधुपयोगार्थ चार्थस्वीकारः तच्च रजतं रजतत्वाश्रयम् / ___ अन्यथाऽनुभवविरोधात रजतार्थिनः प्रवृत्तिविरहप्रसङ्गाच्च पूर्वदृष्टसजातीयस्येत्याचार्योक्तश्च / स्वप्नरथादौ रथादिशब्दप्रयोगानुपपत्तेश्च। कथं तहि रजतत्वेन कंकणादिजनकत्वानुमानं तेन विना वा तदथिनः कथं रजते प्रवृत्तिः ? रजतत्वस्यायोग्यवृत्तित्वाज्ञानदशायां तत एव तज्ज्ञानात् / तदा तु दोषविशेषाजन्यरजतत्वेन तदनुमानम् / अत एव तस्य दोषाजन्यत्वसंशयविपर्ययदशायां निष्कंपप्रवृत्त्यभावात् / वीक्षायामुक्तमधिकरणीभूतेति / इदमाकारवृत्त्या प्रमात्रभेदेनाभिव्यक्तेदमंशावच्छिन्नचैतन्येऽध्यस्तं रजतमुत्पत्त्यैव साक्षिसंबद्धं सुखादिवत्तेनैव भासत इत्यर्थः / ___ नन्वनाप्तवाक्यात् पर्वते धूमभ्रमस्ततो वह्निभ्रमश्च दृश्यते / तत्र पर्वतावच्छिन्नचैतन्यस्याविद्याक्षोभकवृत्तिसंसर्गाभावात् कथमर्थाध्यास इत्याशंकर परोक्षभ्रमेऽर्थाध्यासाभाव इत्याह-परोक्षेति / अर्थाभावे कथं ज्ञानमित्यत आह–अर्थविनेति / अत्यन्तासत्यप्यर्थं परोक्षज्ञानाभ्युपगमात् तस्योपपादितत्वाच्च न विषयेण विना तदनुपपत्तिः। सर्वैरप्याचार्यैरपरोक्षभ्रमानुपपत्त्यैवानिर्वचनीयार्थसाधनात् तेषां परोक्षभ्रमे तदभावः संमतः। अतीतादिविषयपरोक्षप्रमायामपि तत्कालीनार्थाभावस्य तैरेवोपपादनादिति भावः / तहि तत्र का वा ख्यातिरिति वीक्षायां परोक्षभ्रमात्मकबुद्धिवृत्तेरनिर्वचनीयत्वाद् विषयस्य वैशेषिकाद्यभिमतसंसर्गवदसत्त्वात् तदनिर्वचनीयख्यातिरेवेयमित्यभिप्रेत्याह-किन्त्वित्यादिन।। किं चास्य ख्यातिविशेषत्वानिर्णयेऽपि नास्माकं क्षतिस्तन्नि: यस्यासद्विषयत्वप्रतिपत्त्यनुपयोगित्वात् व्यवहारस्य च दुनिरूपेणापि संभवादित्याह--- दुर्निरूपेणापी त / तर्हि परोक्षभ्रमवत्प्रत्यक्षभ्रमेऽप्यसन्नेवार्थः प्रतीयतामित्यत आहरजतादाविति : शुक्तिरूप्ये रजतत्वं नेति केचित्तान् प्रत्याह--तच्चेति / स्वप् रथादाविति / रथादिपदानां लोके रथत्वादिविशिष्टे व्युत्पत्तिग्रहणात् स्वप्नरथादौ रथत्त्वाद्यभावे तत्र व्युत्पत्त्यन्तराभावाद्रथादिपदैस्तत्प्रतीतिनं स्यादित्यर्थः। प्रवृत्तिविरहप्रसंगादित्युक्तं विवृणोति-कथं तहीति / रजतत्वस्य कंककणाद्ययोग्येऽपि सत्वे कथं ततस्तत्साधनत्वानुमानमित्यत आह-रजतत्वस्येति / अयोग्यवृत्तित्वज्ञानदशायां कथं तदनुमानमित्यत आह - तदात्विति / न च दोषजन्ये तदजन्यत्वमसिद्ध मिति वाच्यम् / तथापि तद्मसंभवादिति भावः / दोषविशेषाजन्यत्वविशेषितरजतत्वज्ञानादेव प्रवृत्तिरित्यत्र गमकमाह-अत एवेति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy