SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः 413 413 शुक्तिरजतस्य ज्ञातैकसत्ताकत्वम् अज्ञातस्यापि रजतस्य सत्वे शुक्तिरिव सर्वैरपि गोत पुरुषविशेषोपलम्भनियामकाभावात् / दोषं विना वा शुक्तिरिवानुभूयेत / इन्द्रियसंयुक्तार्थज्ञानस्य दोषाजन्यत्वात् शुक्तिरजतस्येनि यसंयोगहेतुत्वे चार्थक्रियाकारितयाऽतिप्रसंगात् / एतावत्कालमिह रजतं नासीदिदानी वर्तत इति प्रतीतेः प्रमाणत्वाच्च / नापि संयुक्ततादात्म्याद्रजतग्रहणम् / तस्य इन्तग्रहणेऽहेतुत्वात नापीन्द्रियं सन्निकर्ष विनैव तद्ग्रह्णाति / इन्द्रियजन्यप्रत्यक्षमात्रे तत्सन्निकर्षस्यापि हेतुत्वात् / तस्य विषयजन्यत्वनियमाच्चेत्युक्तम् / न चेन्द्रियान्वयव्यतिरेकाभ्यां रजतज्ञानस्य तज्जन्यत्वम् रजतप्रकाशस्य साक्षिणश्चक्षुर्जन्यवृत्त्य भिव्यंग्यतया तदुपपत्तेः। अत एव चक्षुषा रजतं पश्यामी. त्यनुभवाविरोधः। ___न चान्यथासिद्धानुभवेन तस्य ज्ञानान्तरं कल्पयितुं शक्यम् / क्लप्तकारणा. भावेन तदयोगाच्च / अन्यस्यान्याकारवृत्त्यभिव्यक्तसाक्षिभास्यत्वं न युक्तमिति चेत् / तत् किमहंकार स्वप्नगजादेवृत्तेर्वा वृत्तिभास्यत्वम् / एवं रजतस्य स्वज्ञानात् पूर्वभावित्वे मानाभावमुक्त्वा तदभ्युपगमे बाधकमाह-- अज्ञातस्येति / दोषस्यापि रजतज्ञानहेतुत्वात्तेन विना कथं तस्योपलंभ इत्याशंक्याहइन्द्रियेति / किञ्च शुक्त्यादिवद्रजतस्य संयोगहेतुत्वे व्यावहारिकतापत्त्या कटकादिकमपि ततः स्यादित्याह-शक्तिरजतस्येति / प्रतीतेः प्रागवस्थानकल्पनमनुभवविरुद्धं चेत्याह एतावदिति / द्वितीयं निरस्यति--नापति / गुणादेरेव संयुक्ततादात्म्यग्राह्यत्वान्न द्रब्यस्य तद्ग्राह्यतेत्यर्थः। सन्निकर्षमनपेक्ष्ये ति पक्षं निरस्यति- नापीन्द्रियमिति / रजतज्ञानस्य चक्षुरजन्यत्वे तदन्वयव्यतिरेकविरोधश्चक्षुषा रजतं पश्यामीत्यनुभवविरोधश्चेत्याशंक्य तयोरन्यथासिद्धिमाह-न चेन्द्रियेत्यादिना / ननु घटादेः स्वाकारवृत्त्यभिव्यक्तसाक्षिभास्यत्वमेव दृष्टं तत्कथं रजतस्येदमाकारवृत्यभिव्यक्तसाक्षिभास्यतेति शंकते-अन्यस्येति / किंचिद् भास्यस्य सर्वस्य स्वाकारवृत्त्यपेक्षया चिद्भास्यत्वनियमादिदमयुक्तमित्युच्यते उत चाक्षुषवृत्त्यभिव्यक्तचिद्भास्यस्यायं नियम इति ? तत्र नाद्य इत्याहतत्किमिति : अहंकारस्वप्नगजादेरनावृतसाक्षिण्यध्यासेन रखाकारवृत्तेरनुपयोगेन केवलसाक्षिभास्यत्वान्न सर्वत्रोक्तनियम इत्यर्थः /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy