SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ 361 यन्नवं तन्नैवं तथा शुक्त्यादीति। न चासिद्धिः इदं रजतमित्यनुभवात् / अन्यथा तस्मिन् रजतज्ञानात् प्रवृत्त्यनुपपत्तेः भ्रमस्य सत्ख्यातित्वमतनिरा हरणम् ___ एतेन भ्रमोऽख्यातिसंवलितयथार्था ख्यातिः पञ्चीकरणप्रक्रियया शुक्तौ रजतसत्वात् / तस्या व्यवहारायोग्यत्वात् तद्योग्यर जतविवेकाग्रहात् प्रवृतिरिति प्रवृतिरयथार्था ज्ञानं यथार्थमेवेति निरस्तम् / प्रतीतरजतस्य पुरोति नि तत्कालीनाभावप्रमादिविरोधात् / शुक्तौ रजतसत्वे सर्वोपलम्भप्रसंगाच्च / न च सत्यज्ञानमपि दोषमपेक्षते। घटादावपि तदुपलम्भप्रसङ्गश्च / भौतिकानामपि पञ्चीकरणे तत्रापि सत्त्वात् / अननुभूतरजतस्यापि शुक्तौ तद्धानात् प्रवृत्यापाताच्च / प्रवृत्तेरजतविषयत्वे सत्यज्ञानजन्यत्वे वा अयथार्थत्वानुपपत्तेश्च / न च प्रवृत्त्ययोग्यविषयतयाऽसाधुत्वम् रजतत्वप्रकारकप्रवृत्तरर्थबाधाभावात् / असद्रजतं भ्रमे भातीति मतनिराकरणम् यत्त्वसद्रजतं प्रतीयत इति / तन्न। तस्यापरोक्षत्वानुपपत्तेः विस्तरेणतन्निराकरणं वक्ष्यते। किं तभ्रमविषयरजतम् ? अनिर्वचनीयम् / अनिर्वचनीमत्वरूक्षणं स्यादेतत् / अनिर्वचनीयत्वं न निरुक्तिविरहः इदं रूप्यमिति निरुक्तः। अत दासाभिमतं भ्रममन्द्य निराकरोति-एतेनेति / यथार्थख्यातित्वे हेतुः पञ्चीकरणेति अख्यातिसंबलितत्वे हेतुः-- तस्येति / विज्ञानस्य यथार्थत्वाभावे हेतुमाह - प्रतीतरजतेति / सर्वस्य दोषाभावान्न सर्वोपलम्भ इत्याशंक्याह-न च सत्येति / शुक्तौ पञ्चीकरणप्रक्रियया रजतसत्वेऽतिप्रसङ्गमाह-घटादावपीति / तत्रैव दोषान्तरमाह-अननुभूतेति / तादृशरजतविषयप्रवृत्तेरयथार्थत्वमप्ययुक्तमित्याह--वृत्तेरिति / व्यवहारायोग्यविषयत्वादयथार्थमित्युक्त निराकरोति-न चे त / नवीनाभिमतं भ्रान्तिविषयमनूद्य निराकरोति-यत्त्वित्यादिना / असत इन्द्रियासंसृष्टत्वेन तद्भानस्येन्द्रियजन्यत्वानुप रत्तेश्च / संविदभिन्नत्वायोगाच्च, प्रत्यक्षत्वमनुपपन्नमित्यर्थः / वक्ष्यत इ त / अनन्तरवाद एवेति शेषः। सदसदन्यस्याभावात् पृच्छति---- किं तदिति / उत्तरमाह----अनिर्वचनीय मिति / अनिर्वचनीये लक्षणप्रमाणयोरभावाद् भ्रमविषयस्य न तद्पत्वमिति प्रत्यवतिष्ठते--स्यादेतदित्यादिना / किं निरुक्तिविरहोऽनिर्वचनीयत्वं, तन्निमित्तविरहो वा, सदसद्विलक्षणत्वं वा, सद्विलक्षणत्वे सत्यसद्विलक्षणत्वं वा, सद्विलक्षणत्वे सत्यसद्विलक्षणत्वे सति सदसद्विलक्षणत्वं वा, सत्वे सत्यसत्वरूपस्यासत्वे सति सत्वरूपस्य वा विशिष्टस्य विरहो वा,
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy