SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ 276 सटीकाद्वैतदीपिकायाम् अत्यन्ताप्रसिद्ध तदयोगात् / लौकिकात्मसाक्षात्कारस्तु अपुरुषार्थत्वात् सिद्धत्वाच्च न विधेय इति वाच्यम्, अप्रसिद्धस्यैव विधेयत्वात् / प्रसिद्ध विधिवैयर्थ्यात् / विधिसामदेि प्रसिद्ध स्यापि सिद्धेः / न च धात्वर्थस्यात्या प्रसिद्धौ कसा हितसाधनत्वं प्रत्ययेन प्रतिपाद्यत इति वाच्यम / आत्मदर्शनपदार्थयोः प्रसिद्धत्वात् प्रकरणादलौकिकात्मविषयत्वसिद्धेः / अन्यथा तदुद्देशेन विचारविधानमपि न स्यात् / अत्र चौपनिषदमिति श्रुत्या वेदान्तानां करणत्वं प्रकरणपाठाच्छवणादेः; शान्त्यादेश्वाङ्गत्वं आर्थवादिकं चामृतत्वं फलमिति / अमृतत्वकामः श्रवणादिभिरुपकृत्य वेदान्तवाक्यरात्मानं साक्षात्कुर्गदिति द्रष्टव्य इति वाक्यार्थः / आत्मज्ञ नसन्तानविधि क्ष पोपः / केचित्त्वात्मसाक्षात्कारो शेनात्मेत्येवोपासीते: ज्ञानसंतानविधिमाचक्षते ज्ञानतदम्यासयोरविधेय-वे सर्वोपासनाविधीनामप्रामाण्यप्रसंगः / न चोपासना न ज्ञानं किन्तु क्रियेति वाच्यम्। तत्र वेदेति ज्ञानपर्यायवित्तिशब्द प्रयोगात् / ज्ञान विधिशेषतयोपासनाविधिशेषतया च ब्रह्म वेदान्तः प्रतिपाद्यत इति न स्वप्रधानं ब्रह्म वेदार्थ इति / ज्ञानविधिनिरासेन सिद्धान्तः / उच्यते - साक्षात्कारस्तावन्न विधेयः तस्य साङ्गाध्ययनकाल एव विधि आद्ये विधेयत्वं युक्तमित्याह--अप्रसिद्ध त्यैवेति / द्वितीयमपवदति-न चेति / प्रकरणानुगृहोतात्मपदसमभिब्याहृतधातुनवालौकिकात्मदर्शनस्यैवोपस्थापितत्वान्नात्यन्तमज्ञाततेत्याह--अत्मदशनेति / उक्तविधया तस्याप्रसिद्धौ द्रष्टव्य इति दर्शनमनूद्य तादर्सेन श्रोतव्य इत्यादिना श्रवणादि विधी रत इति वदभिमतार्थोऽपि न सिद्धय दित्याहअन्यथेति / एवं विधिसंभव मुक्त्वाऽपेरितकरणोपकारकफलानि दर्शयन् तदन्वितप्रयोगविधिमाह- अत्र चेत्यादिना / अपरोक्षज्ञानोद्देशेन परोक्षज्ञान तानविधौ तत एव तत्सिद्धः सन्तानपरा वेदान्तास्तच्छेषतया ब्रह्मपरा इति मतान्तरमाह-केचित्त्विति / ज्ञानवत्तदभ्यासोऽपि विध्ययोग्य इति म वानं सिद्धान्तिनं प्रत्याह- ज्ञानेति / उपासनाया मानस क्रयात्वाद् विधेयतोपपत्तिरित्यत आह-न चेति / वित्तिशब्दप्रयोगादिति / विदिधातुप्रयोगादित्यर्थः / एकदेशिमत नुपसंहरति-तस्मादिति / शाब्दापरोक्षवादोक्तन्यायेनाधीतस्वाध्यायादेव ब्रह्मापरोक्षज्ञानसंभवात् तत्र तावद् विधिर्न संभवतीति दूषयति-साक्षात्कार इति / अधीतस्वाध्यायादेव साक्षात्कारोत्प
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy