SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ पृष्ठ 332 334 334 335 336 338 340 341 300 विषय कर्तृत्वस्य विकल्प्यनिरासः सिद्धान्ते कर्तृत्वनिर्वचनम् ईशकृतिनिरासः विवरणोक्तस्याभिन्ननिमित्तोपादानत्वस्याभिप्रायः जीवेश्वराभेदे अनुमानम् ब्रह्म अकर्तृ उपादानत्वात् इति प्रयोगनिरासः द्वैतमिथ्यात्वे आक्षेपः समाधिश्च वाचारम्भणश्रुतेः द्वैताभिप्रायनिरासः / एकमेवाद्वितीयश्रुतेः मिथ्यात्वे तात्पर्यम् आत्मा वा इदमेक एवाग्रआदित्यस्य वेतमिथ्यात्वाभिप्रायः अत्र परमतनिरासः मिथ्यात्वे भ्रमज्ञानस्य प्रामाण्यम् भ्रमे नैयायिकपक्षनिरासः रजतस्मृतिसंस्कारयोः प्रत्यासत्तित्वनिरासः प्रकारान्तरेणान्यथाख्यातिपूर्वपक्षः पुनरपि पूर्वविषयसत्त्वमावश्यकमिति शंकानिरासः सत्ख्यातिनिरूपणनिरासश्च सत एव बाध इत्यभिमाननिराकरणम् भ्रमस्य सत्ख्यातित्वमतनिरासः असद्रजतं भ्रमे भातीति मध्वनिरासः निषेधसमुच्चये शंकासमाधानं च अनिर्वचनीयत्वे प्रमाणाभावपू० अनिर्वाच्यत्वे अर्थापत्तिखण्डनपू. अनिर्वचनीयत्वे सिद्धान्तः प्रपञ्चस्य सत्त्वं कथमपि न युज्यते सत्त्वं बहुधाविकल्प्य खण्डपते बाधायोग्यत्वं सत्त्वं 353 355 356 348 356 361 361 365 366 368 368 370
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy