SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः विषयसूचिका विषयः मूलकारव्याख्यात्रोः मङ्गलाचरणम् जीवेश्वरभेदे पूर्वपक्षः तत्र जन्यप्रत्यक्षप्रदर्शनम् तत्रैव श्रुतिप्रामाण्यप्रदर्शनम् भेदश्रुतेः प्राबल्यनिरूपणम् (पू) अभेदानुमानखण्डनम् सिद्धान्तोपक्रमः अभेदस्य पारमार्थिकत्वसाधनम् अभेदप्रसक्तिनिरासः नाद्वैतश्रुतेरद्वैतानुवादकता अतिप्रसक्तेः अनुमानात् ईश्वरभेदप्रसक्तिनिरासः भेदनिरासः अभेदश्रुतेस्तत्परत्वात् प्राबल्यम् श्रुतेः भेदतात्पर्ये प्रयोजनाभावः अनीशया शोचतीत्यस्य तात्पर्यम् परमसाम्यपदार्थविचारः पृथगात्मानमिति श्रुत्यर्थविचारः मुक्ती भेदनिरासः सोऽश्नुते सर्वान् कामान् सहेत्यत्र सहपदार्थविचारः जगति आत्मसत्ताभानम् वियदादेः प्रातिभासिकवैलक्षण्यं प्रत्यक्षापेक्षया श्रुतिः प्रबला जीवेश्वरभेदे अनुमाननिरासः उक्तभेदहेतूनां दूषणम्
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy