________________ 230 सटीका द्वैतदीपिकायाम् पुरुषार्थः, दुःखाभावकामना तु स्वरूपसुखाभिव्यक्तिप्रतिबन्धकाभावविषयतयाऽन्यथासिद्धा / दुःखनिवृत्ति विना सुखाभिव्यक्तरभावात् / अपि च कामनयाऽपि दुःखाभावः सुखशेष एव / एतद्दुखं विना कदाऽहं सुखं स्थास्यामांति कामनादर्शनात् / तस्मान्न दुःखाभावः स्वतःपुरुषार्थ इति परमप्रेमास्पदत्वे सुखत्वमेव प्रयोजक लाघवादिति नामयोजको हेतुः। आत्मनः सुवरूपत्वानङ्गीक रिणःसांख्यय मतनिरासः / आत्मनोऽसुखत्वे निगुणात्मवादिनां तस्मिन् सुखाननुभवप्रसङ्गः / वुद्धिविषयः सुखानुभव इति चेत् / न, अहं सुखीति चैतन्यसामानाधिकरण्येन सुखप्रतोतः। अहमनुभवस्थात्मीयत्वाच्च / यागादीति / किं च प्रायश्चित्तानुष्ठानस्य द खोलनपटनेन दःखानुत्पाद एव पय व. सानात् तस्यापुरुषार्थत्वात्तच्छास्त्रमनर्थक स्यादित्याह-दुःखेति / एवं दुःखध्वंसस्य पुरुषार्थत्वं निराकृत्य तत्र सुखस्योपयोगोऽपि नास्तीत्याह -उत्पन्नस्येति / स्वविषयज्ञानादेव तन्नाशसंभवादित्यर्थः / दःखप्रसक्त्ययावेऽपि सुखार्थ प्रवृत्तिदर्शनात् न तत्तन्निवृत्तिहेतुरित्याह --निदुःखस्येति / दःखाभावे सखेल्योपयोग इति पक्षं दूषयित्वा तज्ज्ञप्तावुपयोग इति पक्षं दूषयति-नापीति / किं तत्प्रत्यक्षे तदपयोगः उत तदनुमितौ ? नाम इत्याह -तद्गाचरेति / अहं दावहितः सुखित्वाद् व्यतिरेकेण दयह मिवेति द्वितीयमाशङ्कयाह-अनुभितेश्चेति / सुख काले दुःखाभावस्य प्रत्यक्षसिद्धत्वाचासन्देहान्नानुमितिरिति द्रष्टव्यम / दःखध्वंसे सुखस्योपयोग इत्यत्र सिंहावलोकनन्यायेन दूषणान्तरमाह --निरन्तरेति / तत्र * हेतुमाह-प्रतिसुम्ब भिति / सुखस्यैव पुरुषार्थत्वे लाघवमपि नियामकमस्तोत्वाइ---किं चेति / अपुरुषार्थत्वादिति / तस्य पापाणादावपि सत्त्वादात्मन्यसरकारचेत्यर्थः / दःखाभावस्य वा सुखेऽनुपयुक्तस्य कथं कामनेत्याशय दःखस्य स्वः सखाभिव्यजकान्तः करणवृत्तिपतिबन्धकत्वात्तदभावतयैव कामनेत्याइ-दुःखाभावेति / एवं सुखदुःखाभावस्वरूपपर्यालोचनया सखस्यैव पुरुषार्थत्वमुक्त्वा तत्कामनापर्यालोचनयाऽप्याह-अपि चेति / प्रकृतमुपसंहरति-तस्मादेति / / आत्मनश्चिद्रपत्वमङ्गीकृत्य सुखत्वमनङ्गीकुर्वाणं सांख्यं प्रत्याह-आत्मन इति /