SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ व्युत्सृजेत् कायं सर्वशः। चिन्तयेद्यथा न मे देहे परीषहाः, त्यक्तत्वाद्देहस्य, तत्कृतपीडयोद्वेगविरहाद्वा। यावजीवं परीषहा उपसर्गाश्चेति ज्ञात्वा देहभेदायोत्थितः प्राज्ञोऽधिसहेत। बहतरेष्वपि कामेषु न रज्येत्, भिदुरत्वात्तेषाम्। नापि निदानं कुर्यात्। संयमं मोक्षं वाऽपि प्रेक्षेत। न दिव्यमायां श्रद्दधीत। विधूनीयात् सर्वं कर्म। सर्वार्थेष्वमूर्च्छितो मृत्युकालस्य पारगस्स्यात्। तितिक्षा परमां ज्ञात्वा भक्तपरिज्ञादीनामन्यतरद् हितमतो विधेयम्।
SR No.032819
Book TitleAcharangopanishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy