SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ उद्युक्तविहारी साधुश्चारित्रवते दद्यादशनादिकम्, कुर्यात्तद्वैयावृत्यम्, तं प्रति सादरश्च भवेत्। शीतबाधा // 1-8-3 // आहारोपचया देहाः। परीषहैर्भङ्गराः। पश्यतैके कातराः सर्वेन्द्रियग्र्लायमानैः क्लीबतामियुः। यदि शीतस्पर्शपरिवेपमानं साधुं गृही ब्रूयात्-किं कामोदयहेतुकं त्वद्वेपनम् ? तदा भिक्षुः कथयेत्-न मम कामोदयः, अपि तु शीतबाधा। न कल्पते ममाग्निप्रज्वालनम्, तत्कारणं च /
SR No.032819
Book TitleAcharangopanishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy