SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ सिंहविहारचारी च भवति। अकामोऽमायश्चासौ। अनेनैव स्वैरिणा शरीरेण सार्धं युद्धस्व, किं ते बाह्यतो युद्धेन ? युद्धार्हमेतद् दुर्लभं मानुष्यम्। बालो धर्मभ्रष्टस्सन् रज्यते गर्भादिषु। यत् सम्यक्त्वम्, तन् मुनित्वम्। मुनित्वं च सम्यक्त्वम्। दुश्चरमेतत् स्नेहाकुलानां विषयिणां प्रमत्तानां मायाविनां गृहिणाम्। अतो मुनिर्मीनं समादाय कर्मशरीरं धूनीयात्। एकाकिविहारदोषः // 1-5-4 / / अव्यक्तस्यैकाकिनो दुर्यानं दुष्पराक्रान्तं
SR No.032819
Book TitleAcharangopanishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy