SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ कृत्वाऽपि तदपलपनं मन्दस्य द्वितीया बालता। नरकहेतुतया ज्ञात्वा विषयानुषङ्गं लब्धानपि कामान् चित्ताद् बहिःकुर्यात्। अज्ञा अशरणमपि शरणतया मन्यन्ते। केचिच्चैकाकितया विचरन्ति कुर्वते च प्रच्छन्नतया पापम्। सततं मूढो नाभिजानाति धर्मम्। ततश्चाविरतोऽविद्यश्च परिवर्तते संसारम्। भावमुनिः // 1-5-2 // सम्यक् परीषहोपसर्गान् सहमानो हि भावसाधुः। पूर्वं पश्चाद्वापि सोढव्या एव त इति चिन्त्यम्। भावनीयं
SR No.032819
Book TitleAcharangopanishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy