SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ बन्धनात् पुत्रादेर्बाह्यबन्धनाच्च स्वतो विमुक्तोऽपरान्नपि मोचयति। नवश्रोतोभिरनवरतं स्रवद्भिः प्रकटीभवन्तं देहस्याशुचिभावं पश्यत्यसौ। न वान्तस्य पुनरभिलाषं कुर्यात्। नापि ज्ञानादिप्रातिकूल्यं विदधीत। किंकर्त्तव्याकुलो हि भोगाभिलाषी। बहुमायी चासौ। ततश्चाश्नुते दुःखम्। पुनः कुरुते लोभम्। असत्प्रवृत्त्या वर्द्धयति वैरम्। प्रवर्त्ततेऽजरामरवत् क्रियासु। दधाति महतीं भोगाभिलाषाम्। ततश्च क्रन्दतेऽसौ। एवमेनमार्तं सम्प्रेक्ष्य
SR No.032819
Book TitleAcharangopanishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy