SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ स्त्रीभिः, दुःख-मोह-मृत्यु-नरकतिरश्चहेतुत्वात्तासाम्। धर्मानभिज्ञो मूढः। महामोहः खल्वङ्गनाभिष्वङ्गः, अतोऽत्राप्रमादः कर्त्तव्य इति जिनाज्ञा। अतोऽलं कुशलस्य प्रमादेन। सम्प्रेक्ष्यं भवमोक्षयोः स्वरूपम्, शरीरनश्वरत्वं च। किञ्च न भोगास्तृप्तिहेतव इत्यलमेभिः। महद्भयरूपा हि कामदशा। अत आशाछन्दविवेचको वीरः प्रशंसितश्च। संयमानिर्वेदोऽदानाकोपनं स्तोकानिन्दा प्रतिषिद्धनिवर्तनं चेत्येष मुनिभावः समनुपालनीयः। 251
SR No.032819
Book TitleAcharangopanishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy