SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ नास्ति। सर्वे जीवा प्रियायुषः सुखैषिणो दुःखद्वेषिणोऽप्रियवधा जीवितुकामाश्च। ततश्चासंयमजीवनमाश्रित्य द्विपदाद्यभियोगेन क्लेशेन कुरुतेऽर्थसञ्चयायासम्। कथञ्चित्सञ्चितोऽप्यर्थोऽपहियते दायादादिभिः, विनश्यति वाऽनलादिभिः। एवञ्चान्यप्रयोजनकृते बालः क्रूराणि कर्माणि प्रकुर्वाणस्तत्कर्मविपाकापादितेन दुःखेन मूढो विपर्यासमुपैति। नासौ पारं गन्तुं समर्थः, गृहीतश्रुतत्वेऽपि श्रुतोक्तसंयमस्थानास्थितत्वात्।
SR No.032819
Book TitleAcharangopanishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy